SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir % % % ANCHOREOG अथ कालस्वरूपमाह। | एगाकोडी सतसहि लक्खा सतहत्तरीसहस्या य । दोयसया सोलहिया आवलिया इग मुहुत्तम्मि ।। ८॥ समयावली मुहुत्ता, दीहा पक्खा य मास वरिसा य।। भणिओ पलिआ सागर, उस्सप्पिणी सप्पिणी कालो॥९॥ समयावलीति-समयोऽत्यंतसूक्ष्मकालः । आवलिका असंख्यातसमयप्रमाणा। निगोदजीवानां एकश्वासोच्छ्वासमध्ये सप्तदशवारान् यावन्मरणं अष्टादशसंख्योतत्तिरपि भवति तेषां आयुः (२५६) आवलिका । मुहूर्त घटीद्वयप्रमाणं । दिवसोअहोरात्ररूपः त्रिंशन्मुहुर्तप्रमाण । पक्ष पंचदशाहोरात्ररूपः । मासः पक्षद्वयप्रमाणः। वर्ष द्वादशमासप्रमाणं । पल्योपमं कूपदृष्टांतेन प्रसिद्धम् । सागरोपमं दशकोटाकोटी पल्योपमप्रमाणम् । उत्सर्पिणी प्रमाणा एव अवसर्पिणी। एप सर्वोऽपि कालः सूर्यगति| क्रियापरिच्छिन्नो ज्ञातव्यः । एवं अजीवतत्त्वस्य चतुर्दश भेदाः प्रोक्ताः । ॥ इति अजीवतत्वम् ।। छ अथ पुण्यतत्वभेदान् द्विचत्वारिंशत् विवृणोति सा उच्चगोअ मणुद्ग, सुरदुग पंचेंदि जाइ पणदेहा । आइ तितणूणु वंगा, आइमसंघयण संठाणा ॥१०॥ वण्ण चउक्काऽगुरुलहु, परघा ऊसास आयवुज्जोअं। सुभ खगइ निमिण तसदस, सुरनर तिरिआउ तित्थयरं ॥ ११ ॥ %A5 A RESS For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy