SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir र 39 सटीय ॥२५॥ उग्गाः सर्पादयः ३ । भुजगा गृहगोधादयः ४ । मात्तेपा ज्येष्ठा स्थितिश्चतुरशीतिः १ द्वासप्ततिः २ त्रिपश्चाशत् ३ द्विचत्वारिंशच४ वर्षसहस्रा इत्यर्थः ॥ ३७॥ ____ इयता पञ्चानामपि संमूर्छिमपञ्चेन्द्रियतिरवामुत्कृष्टायुःस्थितिमुक्त्वा सामान्येन जघन्योत्कृष्टैकस्थितिकानां सूक्ष्मसाधारण पञ्चेन्द्रियमनुष्याणां विशेष प्रकटयन्नाह४ सव्वे सुहमा साहारणा य संमुच्छिमा मणुस्सा य । उक्कोसजहन्नेणं, अंतमुहत्तं चिय जियंति ॥ ३८॥ ___ व्याख्या-सर्वे मूक्ष्माः पृथिव्यप्तेजोवायुवनस्पतिरूपाः, साधारणा अनन्तकायिकाः । च: समुच्चये । संमूर्छिमा मनुष्याः। चः पुनरर्थे । तत्र के ते संमूछिममनुष्याः ? एकोत्तरशतक्षेत्रसमुत्पन्नगर्भजमनुष्याणां वान्तादिपुत्पन्नाः, यदुक्तमागमे-"कहिणं' भंते ! ७ समुच्छिमा मणुस्सा संमुच्छंति ? गोयमा ! अंतोमणुस्सखेत्ते पणयालीसाए जोयणसयसहस्सेसु गम्भवक्कंतियमणुस्साणं चेव उच्चारेसु वा पासवणेसु वा खेलेसु वा संघाणेसु वा बंतेमु वा पित्तेसु वा मुक्कसु वा सोणिएसु वा सुक्कपुग्गलपरिसाडेसु वा विगयजीवकडेवरेसु | वा थीपुरिससंगमेसु वा नगरनिद्धमणेसु वा सव्वेसु चेव असुइटाणेसु इत्थ णं समुच्छिममणुस्सा संमुच्छंति अंगुलस्स असंखिज्जभाग १ क्व भदन्त ! संमूछिमा मनुष्याः संमूर्छन्ति ! गौतम ! अन्तर्मनुष्यक्षेत्रस्य पञ्चचत्वारिंशति योजनशतसहस्रेषु गर्भव्युत्क्रान्ति कमनुष्यामेव उच्चारेषु वा प्रश्रवणेषु वा अलेष्मसु वा सिहाणकेषु वा वान्तेषु वा शुक्रेषु वा शोणितेषु वा शुक्रपुलपरिशाटेषु वा विगतजीवकलेवरेषु वा स्त्रीपुरुषसंगमेषु वा नगरनिर्धमनेषु वा सर्वेष्वेवाशुचिस्थानेषु अत्र संछिममनुष्याः संमूछन्ति । अङ्गुलस्य असंख्यभागमात्रया अवगाहनया MPII असंज्ञिमिथ्यादृष्टिः सर्वाभिः पर्याप्तिभिरपर्याप्तः अन्तर्मुहू तयुष एव कालं कुर्वन । -5 ॥२५॥ For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy