SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org मित्ताए ओगाहणार असनिमिच्छादिट्ठी सव्वाहिं पज्जतीहिं अपज्जते: अंतोमुहुत्तोउयं चेव कालं करेंति " । तथा बादरनिगोदविशेषं पुनरागमादर्शयति तथा चोक्तं-"" निगोयपज्जत्तर बायर निगोयपज्जत्तए य पुच्छा ? गोयमा ! दोन्ह वि जहश्रेण वि उक्को सेण वि अंतोमुहुत्ताउअमिति”। अथैते सर्वे पूर्वोका उत्कृष्टतो जघन्यतोऽप्यन्तर्मुहूर्त्तायुपस्तत्किम् ? उच्यते, मुहूर्त्तस्यासङ्ख्यात भेदत्वादितिगाथार्थः ३८ पूर्वोक्तद्वारद्वयं निगमयन्नाह - ओगाहणाउमाणं एवं संखेवओ समक्खायं । जे पुण इत्थ विसेसा, विसेससुत्ताउ ते या ॥ ३९ ॥ व्याख्या - मानशब्द उभयत्र योज्यते । तत्रौगाहनेति- अवगाहन्ते ऽवतिष्ठन्ते जीवा अस्यामित्यो गाहनाऽवगाहना वा शरीरमानमायुर्मानं च पूर्वोक्तप्रकारेण । संक्षेपेणेति सर्वजीवाश्रयणात् सर्वेषामेकेन्द्रियादिपञ्चेन्द्रियपर्यन्तानां समाख्यातमुत्कृष्टतया । तथौगाहना सर्वजघन्याऽङ्गुलासा धेयभागमात्रा । जघन्यमायुरन्तर्मुहूर्त्तमेव सामान्यतयोक्तं । ये पुनरोगाहनायुर्विशेषा उत्कृष्टमध्यमजघन्यप्रमाणरूपा जात्यादिविशेषाश्रयेण नोक्ताः ते विशेषसूत्रात् प्रज्ञापनोपाङ्गरूपादेवसेया इति गाथार्थः ॥ ३९ ॥ अस्त्रका स्थितिद्वारं विवृणोति - एगिंदिया य सव्वे असंखउस्सप्पिणी सकायम्मि । उववज्जंति चयंति य, अगं काया अणंताओ ॥४०॥ व्याख्या-एकेन्द्रियाः सर्वे पृथिव्यप्तेजोवायवोऽसङ्घयेयोत्सर्पिण्यवसर्पिण्यः स्वकाये मृत्वा तत्रैवोत्पद्यन्ते विपद्यन्ते च एत१ निगोदपर्याप्ते बादरनिगोदपर्याप्ते च पृच्छा ? गौतम ! द्वयोरपि जघन्येजाप्युत्कर्षेणापि अन्तर्मुहूर्त्तायुरिति For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy