SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatiran.org Acharya Shn Kailassagarsun Gyanmandir तथैवासङ्ख्यातखण्डीकृतवालाग्रैः स्पृष्टानामस्पृष्टानां च नभःप्रदेशानां प्रतिसमयमेकैकनभःप्रदेशानामपहारेण निलेपनाद्बादरादसङ्ख्येयगुणकालमानं सूक्ष्म क्षेत्रपल्योपम, प्राग्वत्सागरोपमं च । एताभ्यां सूक्ष्मक्षेत्रपल्योपमसागरोपमाभ्यां पृथिव्युदकाग्निवायुवनस्पतित्रसजीवानां प्रमाणं ज्ञातव्यं, एतच्च प्राचुर्येण, प्रायो दृष्टिवादे द्रव्यप्रमाणचिन्तायां प्रयोजनं सकृदेव, अन्यत्र चोद्धाराद्धाक्षेत्र| पल्योपमानामप्येतान्येव प्रयोजनानि द्रष्टव्यानि, इह हि सूक्ष्मातापल्योपमेन प्रयोजनं ॥ ३६ ॥ ततः सुरनारकमनुष्यचतुष्पदतिरश्चामुत्कृष्टायुःस्थिति ब्रुवन्नाहजलयरउरभुयगाणं, परमाऊ होइ पुव्वकोडीओ। पक्खीणं पुण भणिओ, असंखभागो य पलियस्स ॥३७॥ _ व्याख्या-जलचरग्रहणेन गर्भजसंमूर्छिमजलचरग्रहणमेकस्थितिकत्वात् । जलचरोरगभुजगानां परमायुः-उत्कृष्टायुःस्थितिः पूर्वकोटिः । मकारोऽलाक्षणिकः । इह हि पूर्वप्रमाणमेतत् "पुब्बस्स य परिमाणं, सेयरिं खलु वासकोडिलक्खाओ । छप्पन्नं च सहस्सा, बोद्धव्या वासकोडीणं ॥१॥” इत्येकपूर्वप्रमाणं । एतादृक्पूर्वकोटीप्रमाणमुत्कृष्टायुरिति तात्पर्य । तथा पक्षिणां पुनः पल्योपमस्यासङ्घयातभागमुत्कृष्टायुरिति । इत्युक्ता जलचरोरगभुजगानामुत्कृष्टायुःस्थितिः । इह हि.सूत्रकृता संमूर्छिमपश्चेन्द्रियाणां स्थलचराणामुत्कृष्टायुःस्थिति!क्ता तथापि प्रक्रमादुच्यते--"संमुच्छिमपणिदियथलखयरुरगभुयगजिठिइ कमसो । वाससहस्सा चुलसी, विसत्तरि तिपण्ण बायाला ॥१॥" इति संमूर्छिम पश्चेन्द्रिया ये स्थलचरागादयः १ । खचराः पक्षिणो बककाकादयः २ । १ पूर्वस्य च प्रमाणं सप्ततिः खलु वर्षकोटीरक्षाः । षट्पञ्चाशच सहस्राणि बोद्धव्या वर्षकोट नाम् ।। १॥ 453 For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy