________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
जी. वि.
॥२०॥
RABISEASSAGARMA
गि (कि) ल समुहगयजलरुहनालं हवइ रमा (भूमा) ॥१॥ उस्सेहंगुलओ तं, होइ पमाणंगुलेण य समुद्दो । अवरोप्परओ दुषि वि, 181 कहमविरोहिणी हुज्जाहि ? ॥३॥ पुढवीपरिणामाई, ताई (तु) सिरिनिवासपउमं व । गोतित्थेसु वणस्सइपरिणामाई (च) हो
सटीक ज्जाहि ॥३॥ जत्थुस्सेहंगुलओ, सहस्समवसेसएसु य जलेसु । वल्लीलयादोवि य, सहस्समायामओ होति ॥ ४॥" तथा सूक्ष्माणां पञ्चानामपि पृथ्व्यादीनामसङ्ख्यातान्यपि शरीराण्येकत्रीभूतानि, न चर्मचक्षुषां गोचराणि भवन्ति । तथा पुनर्बादराणां चतुर्णामपि पृथ्व्यादीनां शरीराण्यसङ्ग्यातानि पिण्डीमूतानि दृष्टिगोचरतां भवन्ति । यतः-अहामलयपमाणे, पुढविकायम्मि हुंति जे जीवा । ते जइ सरिसवमित्ता, जंबुद्दीव न मायति ॥१॥" तथा-"एगम्मि उदगबिंदुम्मि जे जीवा जिणवरेहि पणत। ते पारेवयतुल्ला, जंबुद्दीवे न मायति ॥२॥" यथा वनस्पतिकायस्य जघन्यतोऽगुलासङ्घथेयभागमात्रमुत्कृष्टतस्तु योजनसहस्रमधिकमतः परं तत्पूध्वीकायमिति गाथार्थः ॥२७॥
अथ द्वीन्द्रियादीनां शरीरप्रमाणं यथाक्रम व्याविकीपुराह-- बारस जोयण तिन्नेव गाउयाई जोयणं च अणुकमसो । बेइंदिय तेइंदिय, चउरिदिय देहमुच्चत्तं ॥२८॥
व्याख्या-देहसहस्रशब्दौ पुनपुंसकौ, अथ प्राकृते लिङ्गव्यत्ययमि(इ)ति प्रतीतमेव । तथा द्वादश योजनानि, प्रीणि गव्यूतानि,
१ आमलकप्रमाणे पृथ्वीकाये भवन्ति ये जीवाः ते यदि सर्पपमात्राः ( स्युः ) जम्बूद्वीपे न मान्ति ॥ १ ॥ एकस्मिन्नुकबिन्दी ये जीवाः जिनवरैः प्रज्ञप्ताः । ते पारापतमात्रा जम्बूद्वीपे न मान्ति ॥ २ ॥
॥२०॥
REAGERE
For Private and Personal Use Only