________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
ABPBHARA
तीर्थस्यानुत्पादे सिद्धा मरुदेवीप्रभृतयः, न हि मरुदेव्याः सिद्धिगमनकाले तीर्थमुत्पन्नमासीत् । तीर्थव्यवच्छेदश्च सुविधिप्रभृतीनां तीर्थकृतां सप्तस्वन्तरेषु । यदाह-निणंतरे साहुवुच्छेओ"त्ति । तत्रापि ये जातिस्मरणादिना प्राप्तापवर्गमार्गाः केवलिनो भूत्वा सिध्य|न्ति ते तीर्थव्यवच्छेदे सिद्धाः१०। प्रतीत्यक किश्चिद् वृषभादिकं अनित्यतादिभावनाकारणं वस्तु बुद्धाः-बुद्धवन्तः परमार्थमिति प्रत्येकबुद्धाः (तथा) सन्तो ये सिद्धास्ते प्रत्येकवुद्धसिद्धाः)द्धाः ११ । स्वयमात्मना बुद्धास्तत्त्वं ज्ञातवन्तःस्वयंबुद्धा तथा सन्तो ये सिद्धास्ते स्वयंबुद्धसिद्धाः १२ । स्वयबुद्धप्रत्येकबुद्धानां च बोध्युपधिश्रुतलिङ्गकृतो विशेषः। तथाहि-स्वयंबुद्धानां बाह्यनिमित्तमन्तरेणैव बोधिः, प्रत्येकबुद्धानां तदपेक्षया । श्रूयते च-“वसभे य इंदकेऊवलए अंबे य पुरफिए बोही । करकंडुदुम्मुहस्सा नमिस्सगंधाररणे य ॥१॥” इति सूत्रे बाह्यवृषभादिप्रत्ययसापेक्षतया करकण्ड्वादीनां प्रत्येकबुद्धानां बोधिरिति। उपधिः स्वयंबुद्धानां पात्रादि
दशविधः । तद्यथा-पत्तं १ पत्ताबंधो ३, पायट्ठवणं ३ च पायकेसरिया ४ । पडलाइ ५ रयत्ताणं ६, गोच्छओ ७ पायनिजोगो ॥१॥ तिन्नेव य पच्छागा १०, रयहरणं चेत्र ११ होइ मुहपोत्ती १३॥" प्रत्येकबुद्धानां तु जघन्येन रजोहरणमुखपोतिकारूपो द्विविध उपधिः । उत्कृष्टतस्तु पुनश्चोलपट्टकमात्रककल्पत्रिकवजों नवविध उपधिः । स्वयंबुद्धानां पूर्वाधीतं श्रुतं संभवति न वा, प्रत्येक बुद्धानां तु पुनस्तनियमाद्भवति जघन्येनैकादशाङ्गान्युत्कृष्टतोऽभिन्नदशपूर्वाणीति। लिङ्गप्रतिपत्तिस्तु स्वयंबुद्धानां यदि पूर्वाधीतश्रुतंनास्ति
१ जिनान्तरे साधुविच्छेदः । २ वृषभश्च इन्द्रकेतुर्वलयं माम्रश्च पुरिपता । बोधिः करकण्डोदुर्मुखस्य, नमेन्धिारराज्ञश्च ॥ १ ॥
३ पात्रं पात्रबन्धः पात्रस्थापनं च पात्र प्रमाजेनिका । पटलानि रजवाणं गोच्छकः पात्रनिर्योगः ॥ १।। त्रय एवं प्रछादका रजोहरणं || चैत्र मुखवखिका भवति ।
For Private and Personal Use Only