SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavirlain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir ॥१७॥ %%ACKHETC जी. वि. न दर्शितः अधुना तद्वयक्ति| मिद्धा पनरसभेया, तित्थअतित्था य सिद्धमेएणं । एए संखेवेणं, जीवविगप्पा समक्खाया ॥ २५॥ P सटीय ____ व्याख्या-सिद्धा निष्ठितार्थाः क्षीणाशेषकर्माणः । ते पञ्चदशधा । सूत्रे तु तीर्थकरातीर्थकरभेदावुक्तौ । चकारादन्येऽपि त्रयोदश भेदा ग्राह्याः । सूत्रत्वात्करलोपे सिध्यति । तद्यथा-तीर्थकराः सन्तो ये सिद्धास्ते तीर्थकरसिद्धाः १ । अतीर्थकराः-सामान्यकेवलिनः सन्तो ये सिद्धास्तेऽतीर्थ (कर) सिद्धाः २॥ इति सामान्यं, अथो विशेष व्यनक्ति-तीर्यते संसारोऽनेनेति तीर्थ यथावस्थितजीवाजीवादिपदार्थप्ररूपकं परमगुरुपणीतं प्रवचनं, तच्च निराधारं न भवतीति स संघः प्रथमगणधरो वा वेदितव्यः, तस्मिन्नुत्पन्ने ये सिद्धास्ते तीर्थसिद्धाः ३ । तथा च स्वलिङ्गे रजोहरणादिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते स्वलिङ्गसिद्धाः४। तथाऽन्यलिङ्गे परिव्राजकादिसम्बन्धिनि वल्कलकपायादिरूपे द्रव्यलिङ्गे व्यवस्थिताः सन्तो ये सिद्धास्तेऽन्यलिङ्गसिद्धाः। यदाऽन्यलिङ्गिनां भावतः सम्यक्त्वादि प्रतिपनानां केवलमुत्पद्यते, तत्समयं च कालं कुर्वन्ति, तदैवान्यलिङ्गसिद्धत्वं द्रष्टव्यं, अन्यथा यदि दीर्घमायुष्कमात्मनः पश्यन्ति ज्ञानेन | ततः साधुलिङ्गमेव प्रतिपद्यन्ते ५। तथा स्त्रिया लिङ्गं स्त्रीलिङ्ग स्त्रीत्वस्योपलक्षणमित्यर्थः। (तच्च)वेदः शरीरनिवृत्तिर्नेपथ्यं च । तत्रेहशरीरनिवृत्त्या प्रयोजनं न वेदनेपथ्याभ्यां. वेदे सतिसिद्धाध्य)भावाद, नेपथ्यस्य चाप्रमाणत्वात् । तस्मिन्स्त्रीलिङ्गे वर्तमानाःसन्तोयेसिद्धाः प्रत्येकबुद्धवर्जिताः केचित् स्त्रीलिङ्गसिद्धाः६ ।तथा पुरुषलिङ्गशरीरनिवृत्तिरूपे व्यवस्थिताः सन्तो ये सिद्धास्तेपुरुषलिङ्गसिद्धाः। तथा नपुंसकलिङ्ग वर्तमानाः सन्तो ये सिद्धास्ते नपुंसकलिङ्गसिद्धाः८ गृहस्थाः सन्तो ये सिद्धास्ते गृहिलिङ्गसिद्धाः। तथा तीर्थस्याभावोऽM तीर्थ, तीर्थस्याभावस्तुअनुत्पादेऽपान्तराले वा व्यवच्छेदे तस्मिन समये सिद्धाः जातिस्मरणादिना निर्दग्धकर्माणोऽतीर्थसिद्धाः। तत्र- ॥१७॥ ववव +4-M%A4% For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy