SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatiran.org Acharya Shn Kailassagarsun Gyanmandir चरादिभेदैः । जले पानीये चरन्तीति जलचराः। "चर गतिभक्षणयाः" इति प्रसिद्धं, तदभावे विपत्तिमाप्नुवन्ति । तथा स्थले भूम्यां (भूमेः उपरि चरन्तीति स्थलचराः । खे आकाशे चरन्तीति खचराः, अलुप्तविभक्तिके खेचरा इत्यपि स्यात् । अथ अपूर्वपदस्य विशेष दर्शयति-सुसुमारो जलचारी जीवविशेषः प्रसिद्ध एव । मत्स्योऽपि विदित एव, परं मत्स्यनामग्रहणेन सर्वे भेदास्तेषां ग्राह्याः, विविधाकारवतया । यदुक्तं श्रीआवश्यकवृहद्वृत्तौ पञ्चशतादेशाधिकारे-"तत्य जे पढमज्जा नेगमसंगहववहारा य ते तिविहं पि उप्पति इच्छंति, समुट्ठाणेणं जहा-तित्थगरस्स सरणं उट्ठाणेणं वायणाए वायणायरियस्स निस्साए जहा भगवया गायमसामी वा | दो ( भगवओ गोयमसामिणो२), लद्धी (इ)वा-अभवियस्स णस्थि, भवियस्स पुण उवदेसगमंतरेणावि पडिमादि दणं सामाइया वरणिज्जाणं कम्माणं खओवसमेणं सामइयलद्धी समुएजदि, जहा-सयंभुरमणसमुद्दे पडिमासंठिदा य मच्छा पउमपत्नावि पडिमा * जलचरलक्षणस्य १ अत्र प्राचीनो भाग उत्पत्त्यधिकारऽर्थतः पाश्चात्यस्तु कथनिपञ्चशतादेशाधिकार २ तत्र ये प्रथमवर्जा नैगमसंग्रहन्यवहाराश्च ( पाठस्तु पढमे नयत्तए तिविहं ) ते त्रिविधामप्युत्पत्तिमिच्छन्ति. समुत्थानेन ( शरीरेण ) यथा-तीर्थकरस्य स्वकेनोत्थानेन १, वाचनया-वचनाचार्यनिश्रया यथा भगवतो गौतमस्वामिनो २, लब्ध्या-अभव्यस्य नास्ति, भव्यस्य पुनरुपदेशकमन्तरेणापि प्रतिमादि दृष्ट्वा सामायिकावरणीयानां कर्मणां क्षयोपशमेन क्षयोपशमलब्धिः समुत्पद्यते, यथा स्वयम्भूरमणप्तमुद्रे प्रतिमासंस्थिता मत्स्याः पनपत्राण्यपि प्रतिमासंस्थितानि साधुसंस्थितानि च । सर्वाणि किल तत्र संस्थानानि सन्ति, मुबत्या वलयसंस्थानम् , ईदृशं नास्ति जीवसंस्थानमिति । तानि संस्थानानि दृष्ट्वा कस्याचित् सम्यक्त्वश्रुतचारित्राचारित्रसामायिकलब्धिः समुत्पद्येत । GEOGRAE%-99-%E IGIPE For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy