SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir जी. वि० ॥१३॥ LEGEGENSEREGAIRE SAREGG संठिया साधुसंठिदा य, सवाणि किर तत्थ संठाणाणि अस्थि मोत्तूण वलयसंठाण, एरिसं णस्थि जीवसंठाणं ति, ताणि संठाणाणि | सटीक. दणं कस्सइ सम्मत्तसुयच्चरित्ताचरित्सामाइयलद्धी समुप्पज्जेजा' इति । तथा कच्छपः कूर्मः । ग्राहो जीवविशेषस्तन्तुकतयेति प्रसिद्धः । मकरो महान्मत्स्यः । इत्यादयो जलचरा अनेके ज्ञेयाः । अधुना स्थलचारिणां विशेष प्रकटयनाह-" चउपय." स्थलचरास्तियश्चविधा-चतुष्पदा उर परिसर्पा भुजपरिसपश्चि। तत्र चतुर्भिः पदैश्चरणैश्चरन्ति गच्छन्ति ये ते चतुष्पदाः । उरसा हृदयेन परिसर्पन्ति ये ते उरःपरिसर्पाः, " आदिमध्यलोप" इतिकृत्वा विसर्गलोपः, कृष्णोरगादयः । भुजाभ्यां परिसर्पन्ति ये ते भुजपरिसर्पाः गृहगोधादय । इत्येतैर्लक्षणैरुपलक्षितास्तियनः। समासेनेति नामद्यकथनेन स्वयमेव ज्ञेयाः॥२१॥ इत्युक्तः स्थलचरविभा- 1 गोऽथ खचरविशेष व्याकरोति-"खयरा०" रोम्णो जाता ये पक्षास्ते रोमजपक्षाः, रोमजपक्षाः सन्त्येषामिति रोमजपक्षिणः शुककाकादयः । चर्मणो जाता ये ते चर्मजाः, चर्मजाश्च ते पक्षाच, ते सन्त्येषामिति चर्मजपक्षिणः वल्गुलीचर्मचटिकादयः। ते द्विधा अपि प्रकटा एव पक्षोपलक्षितत्वात् । चः समुच्चये। एवकारस्तु विविधजातिविशेषदर्शनार्थः । एते हि पश्चचत्वारिंशल्लक्षयोजनप्रमाणमनुष्यलोकान्तर्वर्तिनः। तत्र मनुष्यलोकसंज्ञा कियधावत्तदर्शयति-तथा जम्बूद्वीपो धातकीखण्डः पुष्करवरद्वीपार्ध चेत्यर्धतृतीयद्वीपाः । लवणः कालोदश्चेति द्वौ समुद्रौ । एते समुदिता हेममयमानुषोत्तराचलपरिक्षितं मनुष्यक्षेत्रं, अत्र मनुष्याणां जन्मनो मरणस्य च संभवात् । तत्र पञ्चचत्वारिंशत्सङ्ग्येषु भरतादिक्षेत्रेषु षट्पश्चाशत्सङ्कथेषु चान्तरद्वीपेषु जन्ममरणं प्रतीतं, न तु वर्षधरपर्वतादिषु । प्रायो जन्म न घटते, मरणं तु संहरणतो विद्यालब्धितो वातत्रगताना संभवति। मनुष्यक्षेत्रावहिर्जन्ममरणभाजो मनुष्या न भूता न भवन्ति न भविष्यन्ति। यद्यपि कश्विदेवो दानवो विद्याधरो या रनिर्यातनार्थ बुद्धिमेवं विधत्ते, यथाऽस्मात्स्थानादुत्पाटथमनुष्यमेनं नरक्षेत्राबहिः a ॥१३॥ AAAAAA For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy