SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www koba .org Acharya Shri Kailassagarsun Gyanmandir CORRECORRIOR अथ पश्चेन्द्रियाणां भेदान् गाथापकेन व्यक्तीकुर्वनाह-- पंचिंदिया य चउहा, नारय तिरिया भणुस्सदेवा य । नेरइया सत्तविहा, नायव्वा पुढविभेएणं ॥ १९ ॥ जलयस्थलयरखयरा, तिविहा पंचिदिया तिरिक्खा य। सुसुमार मच्छ कच्छव,गाहा मगराय जलचारी॥२०॥ चउपय उरपरिसप्पा, भुयपरिसप्पा य थलयरा तिविहा । गोसप्पनउलपमुहा बोद्धव्या ते समासेणं ॥२१॥ खयरा रोमयपक्खी, चम्मयपक्खी य पायडा चेव । नरलोयाओ बाहि, समुग्गपक्खी विययपक्खी ॥२२॥ सव्वे जल थलखयरा, समुच्छिमा गम्भया दुहा हुंति । कम्माकम्मगमहिआ-अंतरदीवा मणुस्सा य ॥ २३ ॥ दसहा भवणाहिवई, अट्ठविहा वाणमंतरा हुंति । जोइसिया पंचविहा, दुविहा वेमाणिया देवा ॥ २४ ॥ व्याख्या-स्पर्शनरसनघाणचक्षुःश्रोत्रलक्षणानीन्द्रियाणि पश्च येषां ते पञ्चेन्द्रियाः। ते चतुर्विधाः नारकतिर्यमनुष्यदेवभेदैः। तत्र नारका रत्नप्रभादिपृथ्वीभेदेन सप्तधा । तद्यथा-"कै गै रै शब्दे" नरानुपलक्षणात्तिरश्चोऽपि योग्यतानतिक्रमेण कायन्त्याकारयन्तीति नरकाः सीमन्तकादयस्तेषु भवा नारकाः । एते नारकाः का भवन्ति तद्विशेष दर्शयति । तथा रत्नप्रभादिषु पृथ्वीषु । तत्र रत्नानि वज्रादीनि, प्रभाशब्दोऽत्र रूपवाची बाहुल्यवाची बा, ततो रत्नानि प्रभा स्वरूपं स्वभावो रत्नानां प्रभा बाहुल्य यस्याः सा रत्नप्रभा रत्नबहुला इत्यर्थः । तद्बाहुल्यं च खरकाण्डगतप्रथमरत्नकाण्डापेक्षं, तथाप्य(ह्य)स्यां षोडश योजनानां सहस्राः(णि) प्रथम #HIGH SCHOOLS For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy