________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsun Gyanmandir
जी. वि०
UAE
सटीक
॥११॥
ESSERE LICE!
अथ केपाश्चिच्चतुरिन्द्रियाणां नामतो (मानि) गाथया दर्शयनाह--- चउरिदिया य विच्छू, टिंकुणभपरा य भमरिया तिडा मच्छी डंसा मसगा, कंसारियकविलडोला य॥१८॥
व्याख्या-चतुर्भिरिन्द्रियैरुपलक्षिताश्चतुरिन्द्रिया इति पदं सर्वपदेषु संबध्यते । ततो वृश्चिकः प्रतीतः । टिंकुणो जीवविशेषः । भ्रमरा भ्रमरिका च, वर्णाकारादिविविधभेदबत्तया पदद्वयदर्शनं । तिड्डाः-शलभाः तद्ग्रहणात्पतङ्गादयोऽपिज्ञेयाः। मच्छीत्ति"मक्षिका उपलक्षणान्मधुमक्षिकादयोऽपि । दंशाः सिन्धुविषयप्रसिद्धाः प्रावृडुद्भवाः । मशकास्तु दंशाकारवन्तः सर्वर्तुभाविनश्च । एषां ग्रहणादणकुत्तिकादयो ग्राह्याः । कंसारिका विख्यातैव । “कविलडोल नि" कपिलको जीवविशेषः कस्मिंश्चिद्विषये टिंटण इति प्रसिद्धः । इत्यादयश्चतुरिन्द्रिया अनेके ज्ञेयाः। इह येषां नामोक्तं परं सम्यक्तया नोपलक्ष्यन्ते ते तत्तद्विषयभाषाविशेषैरप्रसिद्धत्वात, परं त्विन्द्रियविशेपैरेकेन्द्रियादयो मन्तव्याः । तथैकेन स्पर्शनलक्षणेनेन्द्रियेणोपलक्षिता एकन्द्रियाः । एवं स्पर्शनरसनाभ्यां द्वीन्द्रियाः। तथा स्पर्शनरसनघाणैस्त्रीन्द्रियाः । पूर्वोक्तैः सचक्षुभिरिन्द्रियैश्चतुरिन्द्रियाः । एतैः सश्रोत्रैरिन्द्रियैः पञ्चेन्द्रियाः । एवमिन्द्रियविभागैरेकेन्द्रियदया उपलक्षणीयाः । अथवाऽन्यदपि स्वरूपं किश्चिद्दयते, यथा-प्रायशो द्वीन्द्रियाणां चरणा न भवन्ति । त्रीन्द्रियाणां चतुर्व्यश्चरणेभ्य उपरि षड् बहवो वा चरणा भवन्ति कर्णशृगालीव । चतुरिन्द्रिशणां तु षडुताष्टौ चरणाः स्युः । पञ्चेन्द्रियाणां तु द्वौ चत्वारोऽष्टौ वा, अथवा सर्पमत्स्यादीनामिव न तु नियमः । अथवा मूनों मुखस्योभयोः पार्श्वयोर्वा वालौ स्यातां येषां ते त्रीन्द्रियाः । तथा पुनमूर्ध्नि येषां वालाः शृङ्गवद्भवन्ति ते चतुरिन्द्रियाः । इत्युक्तो द्वीन्द्रियादीनामुपलक्षणोपाय इति गाथार्थः ॥ १८ ॥
१ चत्वारि इन्द्रियाणि येषामिति.
॥११॥
For Private and Personal Use Only