SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir सटीक. जी. वि० ॥१०॥ संठाणा पण्णता, गम्भवक्कंतिया छन्विहसंठाणा, संमुच्छिमामणूसा हुंडसंठाणसंठिया"। तथा कार्मग्रन्थिकास्तु संमूच्छिमतिरश्चामपि पट् षट् संस्थानानि वर्णयन्ति । "त (था च तत्पाठः) 'वेउब्विया वि हुंडसरीरा पडागासंठिया,पंचिंदियतिरियनराणं वेउब्धिया अच्चुअंताणं देवाणं उत्तरवेउब्बिया वि नाणासंठाणसंठिया पण्णता, नारगाणं उत्तरवेउब्बिया वि हुंडसंठाणसंठिया चेव" । तथा सुराणां संस्थानभणनावसरे द्वीन्द्रियादीनामप्युक्तं प्रत्प्रसङ्गतो नात्र सूत्रेऽन्त वितामिति गाथार्थः ॥१४॥ NAGAR इत्युक्तः स्थावराणां विशेषः प्रक्रमादथ त्रप्तानां प्रोच्यते, पूर्व तावद्द्वीन्द्रियविशेष प्रकटयन्नाह - संखकवड्डयगंडोलजलोयचंदणगअलसलहगाई । मेहरकिमिपूयरगा, बेइंदिय माइवाहाई ॥ १५ ॥ व्याख्या-शङ्खः प्रतीतः, कपईको वराटकः, गण्डोलका उदरान्तबृहत्कृमयः, जलौकसः प्रतीताः, चन्दनका जलचरजीवविशेषाः ते तु समयभाषयाऽक्षत्वेन प्रतीताः, अलसा भूनागाः, येऽश्लेषास्थे भानौ जलदवृष्टौ सत्यां समुत्पद्यन्ते,लहको जीवविशेषो विपयप्र| सिद्धः। आदिशब्दाच्छुक्त्यादयो ग्राह्याः । मेहरकः काष्ठकीटविशेषः । कृमय उदरान्तर्वर्तिनो हर्षा (अशों) मूलमपानकण्डूकराःस्त्रीयो| न्यन्तर्गता वा । पूतराजलान्तर्वतिनो रक्तवर्णाःकृष्णमुखाः। मातृवाहिका गुर्जरदेशप्रसिद्धाःचुडेलीति । आदिग्रहणादीलिकादयोऽनुक्ता १ वैक्रियाण्यपि हुण्डशरीराणि पताकासंस्थितानि । पञ्चेन्द्रियतियग्नराणां वैक्रियाणि अच्युतान्तानां देवानामुत्तरवैक्रियाण्यपि नाना | संस्थानसंस्थितानि प्रज्ञप्तानि, नारकाणामुत्तस्वैक्रियाण्यपि हुण्डसंस्थानसंस्थितानि चैव । ॥१०॥ For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy