SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir जी. वि० सटीक ॥९ ॥ ३, लया य र वल्ली य ५ पन्धगा ६ चेव । तिण ७ वणलय ८ हरियो ९ सदि १०, जलरुह ११ कुहणा य १२ बोद्धव्वा ॥१॥" इति द्वादशधा प्रत्येकवनस्पतिकायः । एषां विस्तरार्थः प्रज्ञापनादिम्गोऽजसेयः,ग्रन्थगौरवभयान्नात्र लिख्यत इतिगाथाक्षरार्थः॥१३॥ म अथ सवैकेन्द्रियानाश्रित्य पृथ्व्यादयः पश्चापि (कीदृशाः ?) क्व क्व भवन्ति (इति) तद्विशेष (च) दर्शयन्नाह-- P पत्तेयतरं मुत्तुं, पंच वि पुढवाइणो सयललोए । सुहुमा हवंति नियमा, अतमुहुत्ताउ अदिस्सा ॥ १४ ॥ ___व्याख्या-प्रत्येकतरु मुक्त्वा प्रत्येकवनस्पति विहाय पृथ्व्यादयः पश्चापि कायाः सूक्ष्मनामकर्मोदयात्सूक्ष्मैकेन्द्रियाः केवलिनां ज्ञानगोचराश्चर्मचक्षुपां छद्मस्थानामदृश्याश्चर्मचक्षुर्ज्ञानगोचरा (तीतत्वात् ) निरवकाशतया सर्वत्र चतुर्दशरज्जुप्रमाणे लोके भवन्ति । | इह सूक्ष्मजीवानां विशेषः सूत्रकृताऽत्र शास्त्रे स्वयमेवोक्तः । बादराणां तेषां तावदागमादर्शयति । तथा चोक्त-"ऐगिदिय पंचिंदिय, उड्रेय अहे अ तिरियलोए य । विगलिंदियजीवा पुण, तिरिएलोए मुणेयव्वा ॥१॥ पुढवी आउ वणस्सई, बारसकप्पेसु सत्त पुढवीसु । पुढवी जा सिद्धसिला, तेऊ नरखित्ततिरिलोए ॥२॥ सुरलोए वाविमझे, मच्छाई नस्थि जलयरा जीवा । गेविज्जे न हु वावी, वाविअभावे जलं नत्थि ॥ ३ ॥” इति विशेष उक्तः । तथा सूत्रकृता सूक्ष्माणां सर्वव्यापित्वं दर्शितं । अत्राह शिष्यः-प्रभो ! १ एकेन्द्रियाः पञ्चेन्द्रिया ऊर्ध्व च अधश्च तिर्यग्लोके च । विकलेन्द्रियजीवाः पुनस्तिर्यग्लोके ज्ञातव्याः । १ । पृथ्वी भापो बनस्पतयः द्वादशसु कल्पेषु सप्तसु पृथ्वीषु । पृथ्वी यावत्सिदशिला तेजो नरक्षेत्रे तिर्यग्लोके । २ । सुरलोके वापीमध्ये मत्स्याचा न सन्ति जलचरा जीवाः । अवेयकेषु नव वाप्यः वाप्यभावात् जलं नास्ति । ३ । BAERENIPOries For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy