SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नी. वि. सटीक. ॥७॥ IBOARDARSHEESHOPUR प्तिापर्याप्तविशेपरहितानामिति । तथा आर्यश्यामोऽपि प्रज्ञापनायामाह-"निगोए णं भंते ! निगोयत्ताए कालओ केचिरं होइ ? गोयमा ! जहण्णेणं अंतोमुहुत्तं उकोसेणं अणतं कालं,तस्थ णं अणंताभो उस्सणिणिओसप्पिणीओ खेत्तओ अड्डाइज्जा पुग्गलपरियट्टा" इति प्रसङ्गेनालं । प्रकृतं प्रस्तूयते-एकस्मिन् सूक्ष्मवालाग्रप्रदेशप्रमाणक्षेत्रेऽसङ्ख्याता निगोदाः गोलकाकारतया " गोला " इति संज्ञा। तत्रैकस्मिन् सूक्ष्मवालाग्रप्रदेशप्रमाणक्षेत्रेऽसङ्ख्याता निगोदास्तेष्वेकैकस्मिनिगोदेऽनन्ता जीवाः, निगोदस्वरूपं प्राग्व्यावर्णितं ज्ञातव्यमिति गाथार्थः ॥ ८॥ ___अथ येषां लोकप्रसिध्ध्याऽनन्तकायता तेषां कानिचिन्नामानि गाथा ये नाह| कंदा अंकुरकिसलयपणगासेवालभूमिफोडा य। अद्दयतिगंगज्जरमोत्थवत्थुलाथेगपल्लंका ॥ ९ ॥ कोमलफलं च सव्वं, गूढसिराइं सिणाइपत्ताई । थोहरिकुँआरिगुग्गुलिगलोयपमुहाइ छिन्नरुहा ॥ १०॥ व्याख्या-कन्दाः-भूमध्यगा वृक्षावयवास्ते चाशुष्का एन ग्राह्याः, शुष्काणां तु निर्जीवत्वादनन्तकायिकत्वं न संभवति । तथा अङ्करा:-उगमनावस्थायां अव्यक्तदलाद्यवयवा घोषातकीकरीवरूणवटनिम्बादितरूणामङ्कराःसर्वेऽप्यनन्तकायिकाः। किश (स) लयानि उगच्छन्नूतनकोमलपत्राणि तान्यप्यनन्तकायिकानि प्रौढपत्रादग्विीजस्योच्छूनावस्थालक्षणानि सर्वाणि, न तु कानिचिदेव । यतः १ निगोदो भदन्त ! कालतः कियश्चिरं निगोदत्वे भवति ! गौतम ! धन्येनान्तर्मुह समुत्कणानन्त काल । तत्र अनन्ता उत्सर्पिण्यवसपिण्यः क्षेत्रतः अर्धतृतीयाः पुद्गलपरावर्ताः । २ अल्लपतिय इति वा पाठः । ABSHSAASHA RE For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy