SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shi Kailassagersuri Gyanmandie किमसांव्यवहारिकराशेः सांव्यवहारिकराशावागच्छन्ति न वा ? तदुच्यते-उक्तं च विशेषणवत्यां-“सिझंति जत्तिया किर, इह संववहारजीवरासीओ । इति अणाइवणस्सइरासीओ तत्तिया तम्मि ॥१॥" प्रकटार्था । तथा च सांव्यवहारिकाः सूक्ष्मनिगोदेभ्य उद्धृत्य शेषजीवेघृत्पद्यन्ते । तेभ्योऽप्युध्धृत्य केचिद्भूयोऽपि तेष्वेव निगोदेषु गच्छन्ति, परं तत्रापि सांव्यवहारिका एव ते, व्यवहारे पतितत्वात् । तत्र चोत्कर्षतोऽवस्थानकालमानमसङ्ख्याता उत्सपिण्यवसर्पिण्यः, यदागमः-" सुहुमनिगोए णं भंते ! मुहुमनिगोयत्ता कालओ केच्चिर होइ ? गोयमा! जहण्णेणं अतोमुहुत्तं,उक्कोसेगं असंखिजा उस्सप्पिणीओसप्पिणीओ कारओ खित्तउ ति" व्याख्याअसङ्ख्येयेषु लोकाकाशेषु प्रतिसमयमेकैकप्रदेशापहारे यावत्य उत्सर्पिण्यवसर्पिण्यो भवन्ति तावत्प्रमाणाः, असङ्ख्येया उत्सर्पिण्यवसपिण्य इत्यर्थः । सूक्ष्मनिगोदविशेष संदर्य वादरनिगोदस्वरूपं दर्शयति-वादरनिगोदकायस्थितिस्तु सप्ततिः सागरकोटीकोटयः यदाह-"बादरनिगोए णं भंते ! पुच्छा, गोयमा ! जहणेणं अंतोमुहुत्तं उक्कोसेणं सत्तरि कोडाकोडीओ."सामान्यनिगोदस्थितिमानं तु साडौं द्वौ पुदलपरावत्तौं । तथा पञ्चसङ्ग्रहे-"सौहारणाण दो सपुग्गला निबिसेसाणं" । अत्र साधारणनिगोदानां-सूक्ष्मेतरप १ सिध्यन्ति यावन्तः किल इह संव्यवहार जीवराशितः । आयान्ति अनादिवनस्पतिराशेस्तावन्त स्तस्मिन् ॥ १ ॥ २ सूक्ष्मनिगोदो भदन्त ! सूक्ष्मनिगोदत्वे कालतः क्रियश्चिरं भवेत् ! गौतम ! जघन्येन अन्तर्मुहर्तमुत्कर्षतः असङ्ख्येयोत्सपिण्यवसर्पिण्यः कालतः क्षेत्रतः ३ बादरनिगोदो भदन्त ! पृच्छा, गौतम ! जघन्येनान्तर्मुहर्त उत्कर्षतः सप्सति: कोटीकोटयः । ४ साधारणानां द्वौ साधौं पुद्गलपरावती निविशेषाणाम् । SAGAR APEHADAAAAAAE For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy