________________
Shri Mahavir Jain Aradhana Kendra
www kobarth.org
Acharya Shri Kailassagarsur Gyanmandir
जी. वि०
सटीक.
BRARIASISASAREERASHREE
जीवा पण्णत्ता । तंजहा-एगिदिया वेइंदिया तेइंदिया चउरिदिया नेरइया तिरिक्खजोणिया मणुस्सा देवा सिद्धाय ११ अहवा नवविहापढमसमयनेरइया अपढमसमयनेरइया एवं तिरियमणुयदेवा सिद्धा य । से तं नवविहा । दसविहा सव्वजीवा-पुढविकाइया आउकाइया तेउवाउ०वणस्सइकाइया बीयतियचउरिंदियपंचिंदिया अणिदिया १। अहवा दसविहा सव्वजीवा-पढमसमयनेरइया अपढमसमयनेरइया, पढ० ति०, अप० ति०, पढ० मणु, अप० मणु०, पढ० देवा, अप० देवा, पढ० सिद्धा, अपढ० सिद्धा। से तं दसविहा सव्वजीवा । से तं सबजीवाभिगमे । अथवा सर्वजीवानां चतुर्विंशतिभेदा:-"नेरइया असुराई पुढवाइबिइंदियाइओ चेव । नर वितर जोइसिया वेमाणिय दंडओ एवं ॥१॥" एते चतुर्विंशतिभेदा जीवाः । यद्वा द्वात्रिंशद्भेदा अपि-" विगलिंदियजीवाणं, स्त्रीन्द्रियाश्चतुरिन्द्रिया नैरयिकाः तिर्यग्योनिका मनुष्या देवाः सिद्धाश्च । अथवा नवविधाः प्रथमसमयनैरयिका अप्रथमसमयनैरयिका एवं तिर्यग्मनुष्यदेवाः सिद्धाश्च । इत्येते नवविधाः । दशविधाः सर्वजीवाः-पृथ्वीकायिका भकायिकाः तेजस्कायिका वायुकायिका वनस्पतिकायिका द्वित्रिचतुरिन्द्रियपश्चेन्द्रिया अनिन्द्रियाः । अथवा दशविधाः सर्व नोवाः प्रथमसमयनैरयिका अप्रथमसमयनैरयिकाः, प्र. ति अप्रति०, प्रथ. म० अप्र० म०, प्रथ० देवा. अप्र. देवाः, प्रथमसमयसिद्धा 'अप्रथमसमयसिद्धाश्च इत्येते दशविधाः सर्वजीवाः इत्येष सर्व जीवाभिगमः ।
नैरयिकाः १ असुरादयः १० पृथिव्यादयः ५ द्वीन्द्रियादयः ४ नरा १ व्यन्तर १ ज्योति का १ वैमानिकाः १ ॥१॥ विकले न्द्रय जीवानां पर्याप्तापर्याप्ता भवन्ति षड् भेदाः । पञ्चन्द्रियाणां चत्वारो द्वाविंशतिरेकेन्द्रियाणामपि ॥ २ ॥ पृथ्व्युदकाग्निवायुबादरसूक्ष्मपर्याप्तापर्याप्ताः । चत्वारोऽपि चतुर्भेदाः वनस्पतिः पुनः भवति षडभेदः ।। ३ ॥ पञ्चेन्द्रियाणां चत्वारः द्वाविंशतिः साधारणपूर्वकः षट्भेदः (विकलः) प्रत्येकं पर्याप्ते द्वात्रिंशत् जीवभेदाः ॥ ३ ॥
BREARREARRIER
For Private and Personal Use Only