________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kailassagarsuri Gyanmandir
संजयानोअसंजया ४ । से तं चउबिहा सव्वजीवा पण्णत्ता । तत्थ जे ते एवमाहिंसु पंचविहा, से तं-णेरड्या तिरिक्खजोणिया मणुस्प्ता देवा सिद्धा य १ । अहवा पंचविहा-कोहकसाई माणकसाई मायाकसाई लोहकसाई अकसाई ५ । से तं पंचविहा । तत्थ छबिहा-एगिदिया बेइंदिया तेइंदिया चउरिदिया पंविदिया अणिदिया १ । अहवा छबिहा-उरालियसरीरी वेउब्बिअसरीरी आहारगसरीरी तेयगसरीरी कम्मगसरीरी असरीरी।से तं छविहा सबजीवा। सत्तविहा-पुढविकाइया आउकाइया तेउकाइया वाउकाइया वणस्सइकाइया तसकाइया अकाइया ११ से तं सत्तविहा सव्वजीवा । से किं तं अट्ठविहा सव्वजीवा पण्णत्ता-णेरइया तिरिक्खजोणिया तिरिक्खजोणिणीओ मणुस्सा मणुस्सणीओ देवा देवीओ सिद्धाय १। अहबा अट्ठविहा आभिणिबोहियनाणी सुयनाणी ओहिनाणी मणपज्जवनाणी केवलनाणी मइअनाणी सुयअन्नाणी विभंगनाणी २। सेतं अट्ठविहा सन्चजीवा । जे ते एवमाहिंसु नवविहा सब्बपञ्चविधा अथ एते-नैयिकास्तिर्यग्योनिका मनुष्या देवाः सिद्धाश्च । अथवा पाविधा:-क्रोधकषायिणः मानकषायिणः मायाकषायिणः लोभ कषायिणः अषायिणः । इत्येते पञ्चविधाः । तत्र पबिधा:-एकेन्द्रिवा द्वीन्द्रियाः त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रिया अनिन्द्रियाः । अथवा षड्विधा औदारिकशरीरिणो वैक्रियशरिण आहारकशरीरिणः तैजसशगणिः कार्मणशरीरिणः अशरीरिणश्च । इत्येते षड्विधाः सर्व जीवाः । सप्तविधा:-पथ्वोकाधिका महायिकाः तेजस्कायिका वायुकायिका वनस्पतिकायिक खसकायिका अकायिकाः । इत्येते सप्तविधाः सर्वजीवाः । अथ के तेऽष्टविधाः सर्वजीवाः प्राप्ताः-नैरयिकाः तिर्ययोनिकाः तिर्यग्योनिस्त्रियः मनुष्या मानुष्य देवा देव्यः सिद्धाश्च । अथवा अष्टविधाः आभिनियोधिकज्ञानितः श्रुतशालिनः अवधिज्ञानिनः मनःपर्यायज्ञानिनः केवलज्ञानिनः मत्यज्ञानिनः श्रुतःज्ञानिनः विभङ्गज्ञानिनः । इत्येतेऽष्टविधाः सर्वजीवाः । ये ते खनाल्यातवन्तः नवविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-एकेन्द्रिया द्वीन्द्रिया
52655
For Private and Personal Use Only