________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
M
जी. वि०
सटीक.
दुविधा सव्वे जीवा पण्णता । द्विविधप्रतिपचौ १३ भेदाः। ज(त)त्थ जे ते एवमाहिंसु तिविहा सबजीया पणता ते एवमाहिम, तंजहा-सम्मदिट्ठी मिच्छादिट्ठी सम्ममिच्छादिट्ठी १। अहवा तिविहा-परिचा य अपरिचा य नोपरित्तानोअपरित्ता य २ । अहवा तिविहा-पज्जत्तगा अपज्जत्तगा नोपज्जत्तगानोअपजत्तगा ३ । अहवा ति०-मुहुमा बायरा नोसुहुमानोबायरा ४ । अहवा तिकसण्णी असण्णी नोसण्णीनोअसण्णी ५। अहवा ति०-भवसिद्धिया अभवसिद्धिया नोभवसिद्धियानोअभवसिद्धिया ६ । अ. हवा ति०-तसा थावरा नोतसानोथावरा ७ । से तिदिहा सबजीवा पण्णत्ता । तत्थ० चउबिहा सव्वजीवा पण्णता, ते एवमाहिसु, तंजहा-मणजोगी वयजोगी कायजोगी अजोगी य१ । अहवा च०-इथिवेयगा य पुरिसवेयगा य नपुंसकवेयगा य अवेयगा य २ । अहवा च०-चक्खुदंसणी अचक्खुदंसणी ओहिंदंसणी केवलदसणी ३ । अ० च०संजया असंजया संजयासंजया नोरोपयुक्ताश्चैव । तदेते द्विविधाः सर्वे जीवाः प्रज्ञप्ताः । तत्र ये त एवमाख्यातवन्तखिविधाः सर्वजीवाः प्रज्ञप्ताः त एवमाख्यातवन्तस्तद्यथा-सम्यग्दष्टयो मिध्यादृष्टयः सम्यग्मिध्यादृष्टयोऽथवा त्रिविधाः पीताश्चापीताश्च नोपरीताश्च नोऽपरीताश्च अथवा त्रिविधाः पर्याप्ता अपर्याप्तका नोपर्याप्तकानोऽपर्याप्त काश्च अथवा त्रि० सूक्ष्मा बादरा नोसूक्ष्म नोबादराः । मथदा त्रि. संज्ञिनोऽसंज्ञिनः नो संज्ञिनोअसं ज्ञनः । अथवा त्रि. भवसिद्धिका अभवसिद्धिका नोभवसिद्धिकनोअभवसिद्धिकाः । अथवा त्रि० साः स्थावरा नोत्रसनोस्थावराः । तदेते त्रिविधाः सर्वजवाः प्रज्ञप्ताः । तत्र. चतुर्विधाः सर्वजीवाः प्रज्ञप्ताः त एवमाख्यातवन्तस्तथधा-मनोयोगिनो पाग्योगिनः काययोगिनोऽयोगिनश्च । अथवा च० स्त्रीवेदकाश्च पुरुषवेदकाश्च नपुंसकवेदकाश्च अवेदकाश्च । अथश र. चक्षुर्दर्शनिनोऽचक्षुर्दर्शनिनः अवधिदर्शनिनः केवलदर्शनिनः । अथवा च. संयता असंयताः संयतासंबता नोसंयतनोभसंयता. । इत्येते चतुर्विधाः सर्वजीवाः प्रज्ञप्ताः। तत्र ये त एवमाख्यातवन्तः
ECRETARIA
For Private and Personal Use Only