SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Lain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir KASA दसविहा य-पढमसमयएगिदिया अपढमसमयएगिदिया,जाव पढमसमयपंचिंदिया य अपढमसमयपंचिंदिया य ९।से किं तं सधजीवा| भिगमे सव्वजीवेसु णं इमाउणव पडिवत्तीउ एवमाहिज्जंति। एगे एवमाहिसु-दुविहा सव्वजीवा जाव दसविहा सधजीवा पण्णत्ता। Bा तत्थ जे ते एवमाहिंसु दुविहा सव्यजीवा ते एवमाहिंसु सिद्धा चेव असिद्धा चेव १। अहवा दुविहा सब्बजीवा इंदिया चेव अणिदिया चेव २ । अहवा सकाइया चेव अकाइया चेव ३ । सजोगी चेव अजोगी चेव ४ । अहवा दुहिवा सन्यजीवा वेदगा चेव अवेदगा | चेव ५। एवं कसाई चेव अकसाई चेव ६ । अहवा दुविहा सव्वजीवा सलेसा य अलेसा य ७ । अहवा नाणी चेव अनाणी चेव ८। अहवा दु० आहारगा चेव अणाहारगाचे ९ । अहवा दु० भासगा चेब अभासगा चेव १० । अहवा दु० सरीरिया चेव ४ असरीरिया चेव ११ । अहवा दु० चरिमा चेव अचरिमा चेव १२ । अहवा दु. सागारोवउत्ता अणगारोवउत्ता १३ । से तं | देवा देव्यश्च अष्ट विधा:-प्रथम समयनारका अप्रथमसमय नारका एवं देवा मनुष्यास्तिर्यश्चश्च । यथा ते नवविधा पृ० अ०ते०वा ०३०वी०त्री० च. पं० दशाविधाश्व-प्रथमसमयै केन्द्रियाः अप्रथसमय केन्दिया: यावत् प्रथमसमयपञ्चेन्द्रियाश्चाप्रथमसमयपश्चेन्द्रियाश्च । अथ कोऽसौ सर्वजीवाभिगभः सर्वजीवेषु इमा नव प्रतिपत्तय एवमाल्यायन्ते । एके एवमाख्यातवन्तः द्विविधाः सर्वजीवा यावत् दशविध : सर्वजीवाः प्रज्ञप्ताः । तत्र ये ते एवमाख्यातवन्तो द्विविधाः सर्वजीवास्त एबमाख्यातवन्तः सिद्धाश्चन मसिद्धाश्चैव । अथवा द्विविधाः सर्व जीवा इन्द्रियाश्चैवानिन्द्रियाश्चैव अथवा सकायाश्चैवा कायाश्चैव सयोगिनश्चवायोगिनश्चव । अथवा द्विविधाः सर्वजीवा वेदकाश्चैवावेद काश्चैव एवं कषायिणश्चैवाकषायिणश्चैव । अथवा द्विविधाः सर्वजीवा सलेश्याश्चवालेश्याश्चैव अथवा झानिननवाज्ञानिनश्वव । अथवा द्वि. आहारकाश्चैवानाहारकाश्चैव । अथवा द्वि० भाषकाचव भाषकाश्चैव । अथवा द्विविधाः शरीरिणश्चैवाशरीविणदैव । अथवा द्वि०चरमाश्चैवाचरमा चैन । अथवा द्वि. साकारोपयुक्ताश्चैवानाका R OKAR कलाकार For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy