________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
A
पी. वि.
सटीक.
॥२॥
जिणाणुलोमं जिणप्पणीयं जिणप्परूवियं जिणक्खायं जिणाणुचिन्नं जिणपन्नत्तं जिणदेसियं जिणपसत्यं अणुवीईए तं सद्दहमाणा तं पत्तियमाणा त रोएमाणा थेरा भगवंतो जीवाजीवाभिगमं नामज्झयणं पण्णवइंसु, संसारमावभरमण जीवेसु इमाओ एवमाहिति । तंजहा-एगे एवमाहिंसु दुविहा संसा०, ते एवमाहिसु, तंजहा-यावरा चेव तसा चेव १ । से किं तं थावरा ? थावरा तिविहा पण्णत्ता, तंजहा-पु० आ० व० इत्यादि । से किं तं तसा ? तसा तिविहा.पण्णता, तं जहा तेउक्काइया वाउकाइआ उराला तसा पाणा । तिविहा सं० ते एव० इत्थी पुरिसा णपुंसगा २ । चउब्धिहा-नेरइया तिरिया मणुस्सा देवा य ३ । पंचविहा-एगिदिया इंदिया तेइंदिया चउरिंदिया पंचिंदिया ४ । छव्विहा-पुढवि० आ० तेउ० वाउ० वणस्सई तसा ५ । सत्तविहा-नेरइया तिरिक्खजोणिया तिरिक्खजोणिणीओ मणुस्सा मणुस्सणीओ देवा देवीओ य ६ । अट्ठविहा-पढमसमयनेरइया अपढमसमयनेरइया, एवं देवा मणुया तिरिया य ७ । जहा ते नवविहा-पुढविकाइया आउ तेउ वाउ वणस्सई बेइंदिया तेइंदिया चउरिंदिया पंचिंदिया ८ । जिनानुलोमं जिनप्रणं तं जिनप्ररूपितं जिनाख्यातं जिनानुचीर्ण जिनप्रज्ञप्नं जिनदेशितं जिनप्रशस्तं अनुवीच्य [मालोच्य ] तद् श्रद्दधानाः तत्प्रतीयन्तस्तद्रोचमानाः स्थविरा भगवन्तो जीवाजीवाभिगमं नामाध्ययनं पज्ञापितवन्तः संसारमापन्नेषु जीवेषु इमाः (प्रतिपत्तयः ) एवमाख्यायन्ते । तयथा-एके एवमाख्यातवन्तः द्विविधाः संत एवमाख्यातवन्तस्तद्यथा-स्थावराश्चैव प्रसाश्चैव । अथ के ते स्थावराः ? स्थावरात्रि| विधाः प्रज्ञप्ताः, तयथा-पृ० म०प० । अथ के ते त्रसाः ! सात्रिविधाः प्रज्ञप्तास्तद्यथा-तेजस्कायिका वायुकायिका उदारानसाः प्राणाः । | त्रिविधा संसा त एवमाख्यातवन्तः त्रियः पुरुषा नपुंसकाः । चतुर्विधा:-नैरयिकाः तिर्यञ्चो मनुष्या देवाच । पञ्चविधाः-एकेन्द्रिया द्वीन्द्रियाः त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाः । षड्विधा:-पृ० अ० ते० वा०व० वप्ताः । सप्तविधा:-नैरयिकास्तियञ्चः तिर्यभ्यः मनुष्या मानुष्यः
BREAR-कारसमस
AS
For Private and Personal Use Only