SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir छ % उन्नावका अथग्रन्थोक्तवाच्यनिर्वाहितया पूर्व जीवस्वरूपं व्याविल्यामुराहजीवा मुत्ता संसारिणो य, तस थावरा य संसारी । पदविजलजलणवाऊ, वणस्सई थावरा नेया ॥२॥ व्याख्या-"जीव ति""जीव प्राणधारणे" अजीवन जीवन्ति जीविष्यन्त्यायुर्योगेनेति 'निरुक्तवशाज्जीवा । ते द्विधा, एके मुक्ताः “मुच्लू मोचने " 'मोचनान्मुक्ताः निष्टपितदुष्टकर्मविपाका आत्यन्तिकदेहादिवियोगवन्तः । 'चः' पुनरर्थे, ततः 'संसारिणः' तत्र संसरणं भ्रमणं संसारः, स वास्त्येषामिति संसारिणः । अथ मुक्तानां सिद्धजीवानामत्रै कभेदत्वात्पूर्व ताव| संसारिणां भेदानाह-एतेष्वेके त्रसास्वसनामकर्मोदयवशात्रसा:-शीतोष्णभयाधैरभितप्ताः तन्नाशाय त्रस्यन्तीति साः । तथा तिष्ठन्युष्णाघभितापिता अपि तत्परिहारासमर्थाः स्थावरनामकमोदयवशवर्तिनः स्थावरा:-ते एकेन्द्रिया एव ज्ञेयाः। 'च' समुच्चये । अत्राह शिष्यः-इह सूत्रकृता पूर्व प्रसास्ततः स्थावरा इति क्रमः प्रदर्शितस्तत्कि" ? सत्यं, सानां पुण्यप्रकृतिकत्वात् स्थावरेभ्यः समर्थत्वाद्वा मुख्यमोक्षाङ्गत्वाद्वा । अथवा (च) प्रायशो जीवा एकेन्द्रियेषु भ्रान्तमा दीन्द्रियादिपुत्पद्यन्त इतिक्रमदर्शनाय सूत्रकृत्पृथव्यादिस्थावरविशेषान् व्यञ्जयन् विचारयति, ततस्त्रसजीवविचारणमित्याः पूर्व स्थावरवक्तव्यतामाह-"पुढवि त्ति (वित्यादि)" पृथ्व्यप्रतेजोवायुवनस्पतयः एते पश्चापि स्थावरभेदा ज्ञेया:-ज्ञातव्या इति । तथाऽस्मिन् अन्थे जीवमेदव्याख्यायां भेदद्वयी दर्शिता शास्त्रान्तरेषु द्वयादिदशचतुर्दशचतुर्विंशतिद्वात्रिंशद्वेदा अप्युक्ताः । पदुक्तं श्रीजीवाभिगमावियत्र, तद्यथा-"इह" खलु जिणमयं जिणांणुमयं १ औणादिकाप्रत्यये, २ अमोचिषतेति, एतत्त कर्मशयभावार्थदर्शनपरम्. ३ वत्तेमानस्वरूपउपाधेरभावात् , तीर्थातीर्थादिभेदास्तु परकृताः पूर्वकालीनाच, समेषां कर्मक्षयस्वरूपाविर्भावकस्वरूपत्वं. १ चेष्टन्ते. ५ कथम्. ६ चिन्यमेतत्. ७ इह खलु जिनमतं जिनानुमतं % % For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy