________________
Shri Mahavirlain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
सटीक.
गी. वि.
1 ॥१॥
RETERSNEWS
व्याख्या- 'पूर्वार्द्धनाभीष्टदेवतानमस्कृतिद्वारेण विघ्नविनायकोपशान्तये मङ्गलमाभाहत, उत्तरार्धेन चाभिधेय सम्बन्धप्रयाजने च 'सामध्यगम्ये । तथाहि-सम्बन्धस्तावदुपायोपेयलक्ष • साध्यसाधनलक्षणो वा । तत्रेदं शास्त्रमुपायः साधनं वा, साध्यमुपेयं वा शास्त्रार्थपरिज्ञानमिति । प्रयोजन तु द्विधा-कर्तुः श्रोतुच, पुनरनन्तरपरम्परभेदादेकैकं द्विधा । तत्रानन्तरं शास्त्रकर्तुः सत्त्वानुग्रहः, परम्परमपवर्गप्राप्तिः । यदुक्तम्-"सर्वज्ञोक्तोपदेशेन, यः सत्त्वानामनुग्रहम् । करोति दुःखतप्तानां, स प्राप्नोत्यचिराच्छिवम् ॥१॥" इति । श्रोतुः पुनरनन्तरं शास्त्रपरिज्ञानं, परम्पर(द)तस्था(प्य)पदाप्तिः, उक्तं च-"सम्यक्छास्त्रपरिज्ञानाद्विरक्ता भवतो जनाः। लब्ध्वा दर्शनसंशुदि, ते यान्ति परमां गतिम् ॥ १॥" इति सान्त्रतं भूत्रव्याख्या-अस्यां माथायां पूर्व क्रियानुगामि कठपदं, ततोऽहमिति श्रीशान्तिमरिन्थकदाह, जीवस्वरूपं किश्चिदित्यल्पाक्षरमहार्थमितिकृत्वा । अपेर्बहुवक्तव्यतया(त्वे)ऽपि मुक्तामुक्तत्रसेतरादिभेदभिन्नं भणामीत्यन्वयः। किं कृत्वा ? नत्वा । कं? वीरं, कर्मविदारणात्तपसा विराजनाद्वर्यवीर्ययुक्तत्वाद्यो वीर इति ख्यातस्तं वीरं श्रीवर्धमान। किविशिष्टं ? भुवने-विश्वे प्रदीपइव प्रदीपः ज्ञानेनाविष्कृतजीवाजीवादिपदार्थस्तं । पुनः सूत्रकारः प्रयोजनाभिसन्धि ब्रुवभाह-किमर्थ? "अबुडबोहत्यं ति" अबुधाः-अविदितजीवाजीवादितत्त्वार्थास्तेषां बोधार्थ-तद्विज्ञानाय। पुनर्ग्रन्थकृदात्मनो गर्वपरिहारार्थ दर्शयति-यथा पूर्वपरिभिः-गौतमाधैर्भणितं तथा, न स्वमनीषिकयेति गाथार्थः ॥१॥
१ नमिऊणत्यन्तेन. २ कः श्रोतुरनन्तरं परम्परं चेति. चतुर्विधस्य तथागम्यत्वात् , अबुधेत्यादि तु कतुरनन्तरमेव. ३ सत्सामीप्ये | सद्वद्वा (५-१-१) इति भविष्यति वर्तमाना.
SHRSS
For Private and Personal Use Only