SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailassagarsuri Gyanmandir ज० टीका ॥५॥ ISHETRINA कर सत्तेवयेत्ति । गाउये । ति । एवावधारणे सप्तकोटीशतानि नवति कोटयः पदपंचाशरलक्षानि चतुर्नवतिसहस्राणि द्वितीया शतं च द्वितीयशतं अर्दै यत्र तद्वितीयाई सार्द्धशतमित्यर्थः चः समुचये कीदृशमित्याह-साधिकमधिकेन सहित आधिक्यमेवाविष्करोति । Pा गाउयत्ति । एकमेक सख्याक गव्यूतक्रोशं पश्चदशधनुः शतानि पञ्चदशोत्तरागीत्यर्थः स च भिन्न- क्रमस्तत एवं योज्यते पष्टिरगुलानि च जम्बूद्वीपस्य गणितपदं भवतीति शेषः इदमुक्तं भवति यदि समचतुरस्राणि समस्तजम्बूद्वीपस्य योजनप्रमाणानि खण्डानि क्रियन्ते तदा यथोक्तसंख्यानि गव्यूताधिकानि भवन्ति तद्यथा जम्बूद्वीपस्य परिधिर्योंजनानां तिस्रो लक्षाः षोडश सहस्राणि सप्तविंशशतद्वयाधिकानीत्येवंरूपं पञ्चविंशत्या सहस्रर्गुणनीयं ततो भवन्ति सप्तकोटीशतानि नवति कोटयः षद पश्चाशल्लक्षाणि पश्चसप्ततिः सहस्राणि ७९०५६७५००० पुनर्गन्यूतित्रितयं पश्चविंशत्या सहस्रगुणितं जातानि पञ्चमप्ततिः सहस्राणि क्रोशानां ७५००० एषां चतुभिर्भागे हृते लब्धा अष्टादश सहस्रा सप्तशती पश्चाशदधिका योजनानां १८७५० एपोऽङ्कराशिमूलराशौ मीलनीयः ततोऽष्टाविंशं धनुःशतं पञ्चविंशत्या सहर्गुणनीयं जातानि द्वात्रिंशद्धनुषां लक्षाणि ३२००००० अष्टभिर्धनुःसहस्र्योजनं भवतीति कृत्वा तदानयनयाऽष्टाभिरेव सहस्रैर्भागो ह्रियते लब्धाश्चत्वारो योजनशताः ४०० एतेऽपि मूलराशिमध्ये प्रक्षेप्तव्याः ततः सार्द्धत्रयोदशाङ्गुलेषु पञ्चविंशत्यैव सहस्रगुणितेषु लब्धानि त्रीणि लक्षाणि सप्तत्रिंशत् सहस्राणि पश्चशताधिकानि ३३७५०० एषां धनुरानयनार्थ पण्णवत्या भागो ह्रियते जातानि त्रीणि धनुःसहस्राणि पञ्चदशोत्तरपञ्चशताधिकानि ३५१५ षष्टिरङ्गुलानि चोपरिष्टात् पुनर्गव्यूतनयनाय धनुःसहस्रद्वयेन भागे हृते लब्धंगन्यूत ॥ For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy