SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirm.org Acharya Shet Kailassagersa Gyanmandir ज० टीका भरहेरवयप्पभिई, दुगुणादुगुणो य होइ विक्खंभो। वासावासहराण, जाव य वासं विदेहं ति ।। तथा हेमवइ चउरुत्ति हेमवते द्वितीये क्षेत्रे चत्वारि चतुः संख्याकानि खण्डानि । अढेत्यादि महाहिमवति द्वितीये वर्षधरेऽष्टौ खण्डानि हरिवर्षे तृतीयक्षेत्रे षोडशखण्डानि तथा बत्तीसमित्यादि निषधे तृतीयवर्षधरे पुनात्रिंशत् खण्डानि भवन्तीति सर्वत्र सम्बध्यते । इति महाविदेहव्यतिरिक्तेषु दक्षिणदिग्वर्तिषु वर्षवर्षधरेषु सर्वमीलने त्रिषष्टिखण्डानि जातानि । इदानी. मुत्तरदिग् व्यवस्थित क्षेत्र वर्षधरखण्डानि निरूपयति-मिलियेत्यादि । एवमेव मिलितानि समुदितानि त्रिषष्टिःखण्डानि द्वितीयपार्श्वेऽपि भवेयुस्तद्यथाएकखण्डमैरावते, द्वे शिखरिगिरौ, चत्वारि हैरण्यवतक्षेत्रे, अष्टौ रुक्मिपर्वते, पोडशरम्यक्षेत्रे, द्वात्रिंशत तु नीलवति वर्षधर इति । चउसट्ठीत्यादि । इह पदैकदेशेऽपि पदसमुदायोपचाराद् विदेह इति महाविदेहे सर्ववर्ष वर्षधरमध्यवर्तिनि || क्षेत्रे चतुःषष्टिःखण्डानि भवनि । एतावता सर्वसंख्या किं जातमित्याह-तिराशीत्यादि त्रयश्च तेराशयश्च त्रिराशयस्तेषां पिण्डः समूहः | यद्वा त्रयाणां राशीनां समाहार खिराशि तस्य पिण्डस्तस्मिन् तु पुनरर्थे नवत्यधिकं शतं खण्डानि स्युरिति गाथाद्वयार्थः ॥५॥ ___ अथ जम्बूद्वीपे योजनपरिमाणानि खण्डानि कियन्ति भवन्तीत्यादिकं घनीकृतयोजनद्वारं गाथापचकेनाहजोयण परिमाणाई समचउरंसाइं इत्थ खंडाई । लक्खस्स य परिहीए तप्पायगुणे य हुंतेव ॥६॥ जोयणे त्ति । खण्डप्रमाणमजानानं शिष्यं प्रति गुरुस्तत्प्रमाणमाचष्टे । अत्राऽस्मिन् जंबुद्वीपे प्रक्रान्तप्रकरणे वा घनीकृत5|| योजनपरिमाणानि सम चतुरस्राणि खण्डानि योजनानि भण्यन्ते । समास्त्वल्पप्रमाणाश्चत्वारोऽस्राः कोटयो येषां तानि तथोक्तानि ॥३॥ For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy