________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
SABASAHABAR
गतिद्वारमाह-पणपज्जेति. चतुर्विधदेवेषु पर्याप्तिभिः पूर्णाः गर्भजपञ्चेन्द्रियतिर्यञ्चो मनुष्याच गच्छन्ति-यान्तीत्यर्थः। | चतुर्विधदेवेषु संख्यातायुषो मनुष्यास्तेषां गमनं अत्र गमनं प्राप्तिः स्याद्वादो भवतीत्यवसेयम् । देवानां गतिद्वारं समाप्तम् ॥३३॥
___अथ देवानामागतिद्वारमाहB संखाउ पज्जपणिदि, तिरियन रेसु तहेव पज्जते । भूदगपत्तेयवणे, एएसुच्चिय सुरागमणं ॥ ३४ ॥
(अव०) संख्यातायुःपर्याप्तपञ्चेन्द्रियतिर्यग्नरेषु । तथैव पर्याप्ताभूदकप्रत्येकवने एतेष्वेव सुराणामागमनमुत्पादो भवति । इति सुरेषु गत्यागती, नारकाणां गत्यागती आह ॥३४॥ दो टीका-संखाउ पज्जेति० संख्यातायुष्षु पञ्चेन्द्रियति यक्षु तथा मनुष्येषु च तथैव पर्याप्तयोभूदकयोभूजलयोः प्रत्येक
वनस्पतौ च एतेष्वेव पश्चस्वेवेत्यर्थः सुराणामागतिरागमनं भवति । सुराणामागतिद्वारं व्याख्यातं ॥३४॥ पज्जत्तसंखगब्भय, तिरियनरा निरयसत्तगे जंति । निरयउवट्टा एएसु, उववज्जति न सेसेसु ॥ ३५ ॥
(अव०) पर्याप्तसंख्यातायुषो गर्भजतिर्यग्नराः नरकसप्तके यांति 'असनि खलु पढम मिति वचनात् असंज्ञिनोऽपि प्रथमां पृथिवीं यावद्यांति। परं तेषामिह नाधिकृतत्वात् । नरकादुद्धृताश्च जीवा एतल्लक्षणेषु एतेष्वेव तिर्यङ्नेरघूत्पद्यते न शेषेषु | जीवेषु । इति नारकगत्यागती ॥३६॥ अथ पृथ्व्यब्वनस्पतीनां गत्यागती आह
For Private and Personal Use Only