SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir द. प्र. FASARA सटीक ॥१५॥ AACARREARSACRORECARE अर्थ वैमानिकानां स्थितिमाह-- 8 वेमाणिअजोइसिया, पल्लनयट्ठसआउआ हंति । सुरनरतिरिनिरएसुं, छ पज्जत्ती थावरे चउगं ॥३०॥ (अव० ) वैमानिका ज्योतिषिकाच जघन्यतः क्रमेण एकपल्योपमाष्टभागायुषो भवन्ति । अथैकोनविंशतितमं पर्याप्तिद्वारमाह । सुरनरतिर्यकनिरयेषु पर्याप्तेषु षट्पर्याप्तयो भवन्ति । स्थावरे आहारशरीरइंद्रियश्वासोवासरूपं पर्याप्तिचतुष्कं, अपर्याप्ता अपि जीवा पर्याप्तित्रयं समाप्यैव नियंते नक् ॥ ३० ॥ टीका--वेमाणीति० वैमानिकानां जघन्यं पल्योपममायुर्भवति । ज्योतिष्काणां च तदष्टांश आयुर्भवति । तस्य पल्यस्य अष्टांशः पल्यस्याष्टांशोऽ( पल्याष्टांशोऽ) टमो भागो भवतीत्यर्थः । उत्कृष्टजघन्योः स्थितिमभिधाय अथैकोनविंशतितमं पर्याप्तिद्वारमाह-मुरनरेति भवनपत्यादिवैमानिकान्तेषु सुरेषु नरेषु नैरयिकेषु तिर्यक्षु च पडपि पर्याप्तयो भवन्ति । पञ्चमु | स्थावरेषु आहारशरीरेन्द्रियश्वासोच्छ्वासभेदात् चतस्रः पर्याप्तयो भवन्ति ॥ ३०॥ अथ विकलानां पर्याप्तिमाह| विगले पंच पज्जत्ती, छद्दिसि आहार होइ सव्वेसि । पणगाइपए भयणा, अह सन्नतियं भणिस्सामि॥३१॥ (अव०) पूर्वोक्तं पर्याप्तिचतुष्क भाषापर्याप्त्यधिक विकले पर्याप्तिपञ्चकम् । अथ विंशतितममाहारद्वारमाह । सर्वेषां जीवानां पदिक आहारो भवति । सर्वे जीवा दिक्षट्कस्थानाहार पुदलान् गृह्णन्तीतिभावः । पञ्चदिकादिके आहारे भजना । यथा लोका-D॥१५॥ ट For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy