________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyarmandir
5555
__टीका-असुराण अहियेति० असुराणां किञ्चिदधिकमेकमतरमेकं सागरोपममित्यर्थः । तत्र दाक्षिणात्यानामसुराणामेकमतरमौत्तराणां साधिकमतरमित्यर्थः । दाक्षिणात्यानां धरणेन्द्रादीनां नवनिकायानां द्वितीयमई यस्य (द्वितीयस्यार्ध यत्र ) तद् द्वयर्दै सार्द्धपल्योपमा स्थितिर्भवति इत्यर्थः । तथा उत्तरदिग्पतिनां नवनि कायानां देशोने किञ्चिद्ने द्वे पल्योपमे भवतः । तरीतुमशक्यं प्रभूतकालतरणीयत्वादतरं सागरोपमं । असुराणां स्थिति प्ररूप्य अथ विकलानां स्थिति प्ररूपयति । बारसेति० विकलानां-द्वीन्द्रि| याणां त्रीन्द्रियाणां चतुरिन्द्रियाणां च दादश वर्षाणि, एकोनपञ्चाशदिनानि, पण्मासश्च क्रमेणोत्कृष्टा स्थिति या ज्ञातव्या | इत्यर्थः ॥ २८ ॥
पृथिव्यादिदशपदानां जघन्यां स्थितिमाहपुढवाइदसपयाणं, अंतमुहतं जहन्नआउठिई । दससहमपरिसठिइआ, भवणाहिवनिरयवंतरिया ॥ २९ ॥
(आ.) स्थावरपंचकषिकलत्रिकतिर्यकनराणामतर्मुहूर्त जघन्यायुः स्थितिः । भवनाधिपनरकव्यतरा जघन्यतो दशसहस्रस्थितिका भवंति ॥ २९ ॥ अथ वैमानिकानामायुः स्थितिमाह । ___टोका-पुढवाइदसेति० पश्च स्थावरानयो विकलेन्द्रिया द्वौ मनुष्यतियश्चौ सर्वाणि मीलितानि पृथिव्यादीनि दश पदानि जातानि । एतेषां पृथिव्यादिदशपदानामन्तर्मुहूत्त जयन्यमायुभवति । अथ भवनाधिपानां जघन्यस्थितिमाह-दससहसेति. भवनाधिपानां नैरयिकाणां व्यन्तराणां च दशवर्षसहस्राणि जयन्या स्थितिइँया ॥ २९ ॥
For Private and Personal Use Only