________________
Shri Mahavir Jain Aradhana Kendra
wwwbarth.org
Acharya Shekilassagersuri Gyanmandie
द. प्र०
सटीक. अव०
॥१३॥
एव न सङ्ख्याता नै चनिन्ताः ॥ २५ ॥ प्रस्तावादाह
टीका-गर्भजतियश्चो विकला द्वित्रिचतुरिन्द्रिया नैरयिका भवनपत्यादिवैमानिकान्ताश्चैकस्मिन् समये जघन्यत एक द्वौ त्रयो वा उत्कृष्टतः संख्याता असंख्याता वोपपाते तयैव च्यवने च भवन्ति । को भावः ? एकस्मिन् समये उत्कृष्टतः संख्याता असंख्याताश्च गर्भजतिर्यगादयः उत्पद्यन्ते च्यवन्ते चेत्यर्थः । विशेषमाह-केवलं सहस्रारार्ध्व सर्वत्र देवा संख्याता उत्पद्यन्ते च्यवन्ते च, यतस्तत्र मनुष्या एव यान्ति, आनतादिच्युतादेवाश्च नरेषागच्छन्ति अयं विशेषः । तथा एकस्मिन् समये एकादिसंख्यानां चोपपाते तथैव च्यवने ज्ञेया, अथवा नियमेति पदं सर्वत्र योज्यम् । सम्मूच्छिममनुष्या असंख्येया उत्पद्यन्तेच्यवन्ते च । च पुनः | वनस्पतिकायिका जीवाः स्वस्थानतः प्रतिसमयमनन्ता एत्रोत्पद्यन्ते तथैव च्यवन्ते, यद्यस्मात् कारणात् एकै स्मादपि निगोदाव
तदसंख्य भागोऽनन्त जीवात्मको नित्यं च्यवते उद्वर्तते एति चोत्पद्यते । यदा तु परस्थानत उत्पद्यमानाश्चिन्त्यन्ते तदा संख्याता ३ असंख्याता एवेत्यर्थः । अथ स्थावराः पृथिव्याद्याः एकेन्द्रियाः स्वस्थानतः परस्थानतो वेत्यनपेक्ष्य सामान्यतः उत्पत्तौ चिन्त्यA माना प्रत्येकमनुसमयमसंख्याता भवन्त्युत्पद्यन्ते तथैव असंख्याता एव च्यवन्ते, न पुनः समयाद्यन्तरेण नाप्येकाद्याः संख्याताः ॥ २५॥ असन्निनर अमंखा, जह उववाए तहेव चवणे वि। बावीससगतिदसवास-सहस्स उक्किट्ठ पुढवाई ॥२६॥ (अव०) असंज्ञिनो नरा उत्पद्यमाना असङ्ख्याता लभ्यन्ते । अत्रैवातिदेशमाह-यथोपपातद्वारं सख्यामाश्रित्य व्याख्यातमेव
ॐिॐॐॐॐ
॥१३॥
For Private and Personal Use Only