SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir REACHESHARIRAASHAREHERE निरयतिर्यगदेवेषु, विकलद्विके मति १ श्रुत २ मत्यज्ञान ३ श्रुताज्ञान ४ अचक्षुदर्शनरूपाः पञ्चोपयोगाः। चतुरिन्द्रियेषु पञ्च पूर्वोक्ताः चक्षुर्दर्शनसहिताः षट् उपयोगाः । स्थावरे त्रिकं मत्यज्ञानश्रुताज्ञानाचक्षुर्दर्शनरूपम् ॥ २४ ॥ पोडशं सप्तदशं च संख्याद्वारमाह टीका-उवओगा मेति मनुष्येषु द्वादश उपयोगा भवन्ति । च पुनः नैरयिकेषु तिर्यक्षु च भवनपत्यादिवैमानिकान्तेषु नव उपयोगा भवन्ति, त्रीण्यज्ञानानि आद्यानि त्रीणि ज्ञानानि केवलदर्शनरहितानि त्रीणि दर्शनानि ज्ञेयानि, सर्वेऽपि मिलिता नव उपयोगा जाता इत्यर्थः । च पुनर्विकलद्विके द्वीन्द्रिये त्रीन्द्रिये च मतिज्ञान-श्रुतज्ञान-मत्यज्ञान-श्रुताज्ञान-अचक्षुदर्शनभेदात् पश्च उपयोगा भवन्ति । तथा चतुरिन्द्रियेपु मतिज्ञानश्रुतज्ञानमत्याज्ञानश्रुताज्ञानचक्षुर्दर्शनाचक्षुर्दर्शनभेदान् पट् उपयोगा भवन्ति । पञ्चमु स्थावरेषु मत्पज्ञानश्रुताज्ञानचक्षुर्दर्शनभेदात्त्रय उपयोगा भवन्ति । उपयोगद्वारं व्याख्यातम् ॥ २४ ॥ ___अथ षोडशमुपपाताख्यं सप्तदशं च्यवनाख्यं चेति द्वारद्वयं गाथयाऽऽह (एकयैवाह)संखमसंखा समए, गम्भयतिरिविगलनास्यसुरा य। मगुआ नियमा संखा, वणगंता थावर असंखा ॥२५॥ (अब०) चतुर्दशरज्ज्वात्मकेऽपि लोके एकस्मिन् समये उत्पद्यमाना नियमेति पदं सर्वत्र ग्राह्यं तेन नियमानिश्चयेन गर्भजतिर्यविकलनारकसुराश्च एको द्वौ त्रयोदश विंशतिर्यावत्सङ्ख्याताअसङ्ख्याता वा प्राप्यन्ते नवनन्ताः । मनुष्यास्तु नियमात्सङ्४ ख्याता एव । वनस्पतयोऽनन्ताः " निञ्चमसंखो भागो अर्थतजीवो चयइ एइ" इतिवचनात् शेषाश्चत्वारः स्थावरा असङ्ख्याता AAAACARE For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy