SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir अव० ॥१२॥ PिERICALCALCALCC तैजसकार्मणलक्षणभेदात् पञ्च योगा भवन्ति । वायुन् वर्जयित्वा चतुर्पु स्थावरेषु औदारिकौदारिकमिश्रतैजसकार्मणलक्षणाः त्रयो सटीक योगाः स्युः । योगद्वारं व्याख्यातम् । अत्र चकारोऽध्याहारः ॥ २२॥ अथ पञ्चदशमुपयोगद्वारं व्याख्यानयति ति अनाण नाण पण चउ, दंसण वार जिअलक्खणुवओगा। इय बारस उवओगा, भणिया तेलकदंसीहि ॥ २३ ॥ टीका-तिअनाणनाणेति०, त्रिलोकदर्शिभिर्दादश उपयोगा इति भणिताः। त्रयाणां लोकानां समाहारस्तत्रिलोकं, त्रिलोकं पश्यन्ति ते त्रिलोकदर्शिनस्तैः कथमितीति किं ते ? तानाह-मत्यज्ञान-श्रुताज्ञान-विभङ्गज्ञानरूपाणि त्रीण्यज्ञानानि तथा पञ्चज्ञानानि च प्रसिद्धानि, च पुनः चत्वारि चक्षुरचक्षुरवधिकेवलदर्शनलक्षणानि दर्शनानि, सर्वेऽपि मिलिता द्वादश उपयोगा जाता भवन्ति, भवन्तीत्यध्याहारः तत्र ज्ञानानि विशेषार्थावगाहीनि । दर्शनानि तु सामान्यार्थावगाही नि। एतेषां (एते) द्वादश जीवलक्षणानि, इति स्वरूपकथनम् । उपयोगा नाम्नेति ज्ञातव्याः ।। २३ ।। केषु केषु कति कति उपयोगा भवन्ति ? तानाह|| उवओगा मणुएसु, वारस नव निरयतिरियदेवेसु । विगलदुगे पण छक्कं, चउरिदिसु थावरे तिअगं ॥२४॥ (अब०) मनुष्येषु द्वादशोपयोगाः अष्टौ साकाराश्चत्वारो निराकाराः, एते एव मनःपर्यायकेवलज्ञानकेवलदर्शनरहिता नब 12 ॥१२॥ RAHASA-PHHAEX ACADA For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy