________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
अव०
॥१२॥
PिERICALCALCALCC
तैजसकार्मणलक्षणभेदात् पञ्च योगा भवन्ति । वायुन् वर्जयित्वा चतुर्पु स्थावरेषु औदारिकौदारिकमिश्रतैजसकार्मणलक्षणाः त्रयो
सटीक योगाः स्युः । योगद्वारं व्याख्यातम् । अत्र चकारोऽध्याहारः ॥ २२॥ अथ पञ्चदशमुपयोगद्वारं व्याख्यानयति
ति अनाण नाण पण चउ, दंसण वार जिअलक्खणुवओगा।
इय बारस उवओगा, भणिया तेलकदंसीहि ॥ २३ ॥ टीका-तिअनाणनाणेति०, त्रिलोकदर्शिभिर्दादश उपयोगा इति भणिताः। त्रयाणां लोकानां समाहारस्तत्रिलोकं, त्रिलोकं पश्यन्ति ते त्रिलोकदर्शिनस्तैः कथमितीति किं ते ? तानाह-मत्यज्ञान-श्रुताज्ञान-विभङ्गज्ञानरूपाणि त्रीण्यज्ञानानि तथा पञ्चज्ञानानि च प्रसिद्धानि, च पुनः चत्वारि चक्षुरचक्षुरवधिकेवलदर्शनलक्षणानि दर्शनानि, सर्वेऽपि मिलिता द्वादश उपयोगा जाता भवन्ति, भवन्तीत्यध्याहारः तत्र ज्ञानानि विशेषार्थावगाहीनि । दर्शनानि तु सामान्यार्थावगाही नि। एतेषां (एते) द्वादश जीवलक्षणानि, इति स्वरूपकथनम् । उपयोगा नाम्नेति ज्ञातव्याः ।। २३ ।।
केषु केषु कति कति उपयोगा भवन्ति ? तानाह|| उवओगा मणुएसु, वारस नव निरयतिरियदेवेसु । विगलदुगे पण छक्कं, चउरिदिसु थावरे तिअगं ॥२४॥
(अब०) मनुष्येषु द्वादशोपयोगाः अष्टौ साकाराश्चत्वारो निराकाराः, एते एव मनःपर्यायकेवलज्ञानकेवलदर्शनरहिता नब 12 ॥१२॥
RAHASA-PHHAEX
ACADA
For Private and Personal Use Only