________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
द. प्र.
सटीक.
वजनधA
॥८॥
अब
SHETRAPARASISASAR
टका-नाणाविहेति बनस्पतयो नानाविधसंस्थाना विचित्रसंस्थानाः भणिताः। च पुनः वायवो ध्वजसंस्थाना भणिता । अग्नयः सूचिकलापसंस्थानाः भणिताः प्रोका । आपः स्तिबुकबिन्दुसंस्थानाः बुबुदाकाराः भणिताः कथिताः पंपोटा इति लोकोक्तिः । पृथिव्यो मर रचन्द्राकारा अर्धमसराकारा इत्यर्थः ॥ १३ ॥ __पश्चमं संस्थानद्वार संहरन् षष्ठं कषायद्वारं प्ररूपयति ।। सव्वेवि चउकसाया, लेसछगं गम्भतिरियमणुएसुं । नारयतेऊवाऊ, विगला वेमाणिय तिलेसा ॥ १४ ॥ _ (अव०) सर्वेपि जीवाः चतुष्कषायवन्तः । निष्कपायाश्च केचन मनुष्येषु । सप्तमं लेश्याद्वारमाह-लेश्याषट्कं गर्भजतिर्यग्मनुप्येषु, नारकतेजोवायुविकला वैमानिकाच त्रिलेश्याः, प्रथमद्वितीययोः पृथिव्योः कापोता । तृतीयस्यामुपरि कापोता अधो नीला। पंकायां नीला धूमायां नीला कृष्णा च । पष्ठीसप्तम्योः, कृष्णा एव । तथा सौधर्मेशानयोस्तेजः कल्पत्रये पद्मा, लान्तकादिषु शुक्ल एवेति ॥ १४ ॥
टीका-सब्वेवि चउ० इति केवलिसिद्धजीवान मुक्त्वा चतुर्विशतिदण्डकानां जीवेषु चत्वारः कषायाः भवन्ति । षष्ठं कषायद्वारं वर्णितं । अथ सप्तमं लेश्याद्वारं विवृणोति । लेसेति गर्भजतिर्यग्मनुष्ययोर्लेश्याः पडप्याहुः । च पुनः नारयेति. नैरयिकानां तेजसा वायूनां विकलेन्द्रियाणां च कृष्णाद्यास्तिस्रो लेश्या भवन्ति । वैमानिकानां देवानां तेज भाद्यास्तिस्रो लेश्या भवन्ति, भवन्तीत्यध्याहारः ॥ १४ ॥
%ABAR
॥८॥
For Private and Personal Use Only