SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirm.org Acharya Shet Kailassagersuri Gyanmandir द. प्र० म सटीक. अव० ॥७॥ RESSUSCEX* X प्रथमसंहनिनः विकलाः सेवा" इति अस्थिसम्बन्धमात्रसंहननवन्तः, गर्भजनरतिरश्चोः संहननषट्कं ज्ञातव्यम् । ३ द्वा० ॥११॥ चतुर्थ संज्ञाद्वारमाह___टीका-थावरसुरेति० पश्चानां स्थावराणां, त्रयोदशदेवानां, सप्तपृथिवीभेदेनैकः नारकाणां सर्वमीलने नेकोनविंशतिर्दण्डका जातास्तेषु दण्डकेषु पडपि संहननानि न सन्ति न ज्ञातव्यानि इत्यर्थः । विकलेन्द्रियाणां द्वित्रिचतुरिन्द्रियाणां संच्छिमपञ्चेन्द्रियतियग्नराणां च संहननं सेवा ज्ञातव्यम् । कामग्रन्थिकास्तु संमूच्छिमपञ्चेन्द्रियतिरश्चां अपि पडप्याहुः । क्वचिदेकेन्द्रि याणां सेवा देवानां च वर्षभनाराचमुक्तं, तदौपचारिकं । तुशब्दार्थे अपिशब्दः, तु पुनः गर्भजतिर्यग्मनुष्ययोः पडपि A संहननानि ज्ञातव्यानि । को भावः ? गर्भनतिर्यग्नरेपु पडपि संहननान्याहुः विकलेध्वेकं सेवार्तमन्येष्वेकोनविंशतिदण्डकेषु न संहननानि भवन्ति इत्यर्थः । अत्र चकारः समुच्चयार्थः ॥ ११ ॥ ___ संहननद्वारं तृतीयं निगमयन्नथ संज्ञाद्वाराभिधित्सया चतुर्थ संज्ञाद्वारं व्याख्यानयतिसव्वेसि चउ दह वा, सन्ना सव्वे सुग य चउरंसा । नर तिरि छस्संठाणा, हुंडा विगलिन्दिनेग्इआ ॥१२॥ ___ (अव०) संज्ञा सर्वजीवानां चतस्रो दश वा, केषाश्चिन्नृणां षोडशापि परमल्पवान विवक्षितम् । ४द्वा० । पञ्चमं संस्थानद्वारमाह-सर्वे सुराश्च भीमो भीमसेन इतिन्यायेन समचतुरस्रसंस्थानाः । नरतियश्चौ षट्संस्थानी । विकलेन्द्रियनैरयिका हुण्ड संस्थानाः ॥१२॥ स्थिराणां पइविधसंस्थानराहित्येऽपि संस्थानानां आकारभेदत्वादेव एतच्छरीराकारानाह - HA%AE% AEA5 X For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy