________________
Shri Mahavir Jain Aradhana Kendra
www.kobalbirth.org
Acharya Shri Kailassagarsur Gyanmandir
CRE
| उत्तरवैक्रियश्च क्रमादंगुलासंख्यातांशोऽङ्गुलसंख्यातांशश्च, जघन्यश्चोत्पत्तिसमय एवं नान्यदा ॥९॥ ___ अथ उत्तरवैक्रियशरीरमानमाहअंतमुहुत्तं निरए, मुहुत्त बत्तारि तिरियमणुएसुं, । देवेसु अदमासो, उक्कोस विउठवणाकालो ॥ १० ॥ (अब०) इति वचनसामर्थात् अन्तर्मुहुर्तचतुष्टयं तेषां देशबन्ध इत्युच्यते तन्मतान्तरमित्यवसेयम् । तृतीयसंहननद्वारमाह॥१०॥ ___टीका-अन्त हुत्तन्ति० नरकस्थजीवानां चैक्रियशरीरस्यान्तर्मुहूर्त्तमुत्कृष्टमानं भवति । तिर्यग्मनुष्ययोक्रियशरीरस्य चत्वारो मुहर्ताः उत्कृष्टाः स्थितयो भवन्ति (तिर्भवति ) इत्यध्याहारः। भवनपत्यादिसौधर्माद्यच्युतान्तदेवानां उत्कृष्टतः उत्तरवैक्रियवपुपोऽर्द्धमासः कालः स्यात् । किश्चिद्विशेषमाह-देवनैरयिकयोः स्वाभाविकवैक्रियदेह उत्तरवैक्रियदेहश्च स्यात् , च पुनः तिर्यग्नरयो'वैक्रियदेहः ( अस्वाभाविकः ) स्यात् । वायोरस्वाभाविकं स्वाभाविकदेहं स्यात् । केपाश्चिन्मते औदारिक वैक्रियं च, केषाश्चिन्मते क्रियमेवेत्यनुयोगद्वारवृत्तौ प्रो कमित्यर्थः । पृथिव्यप्तेजोवनस्पतिषु विकलेन्द्रियेषु च वैक्रियदेहा न स्युरिति भावः। देहशब्दः पुंक्लीवत्वं (वः)। अवगाहनाद्वारं द्वितीयं प्ररूपितं ॥ १० ॥
अथ संहननद्वारं तृतीयमाहथावरसुरनेरइया, अस्संघयणा य विगलछेवट्ठा । संघयणछकं, गन्भय-नरति रएसुं मुणेयव्वं ।। ११ ॥
(अव०) स्थावरसुरनरयिकाः संहनन रहिताः अस्थ्यभावादेव । चः समुच्चये किं समुच्चिनोति सैद्धान्तिकमतेन सुरा नारकाच
For Private and Personal Use Only