SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Sh Kailassagersun Gyanmandir द.प्र० सटीक. अव० ॥६॥ ABARRAREASE | वपुर्भवति उत्तरवैक्रियशरीरापेक्षया । भवधारणीयं तु अङ्गुलासंख्येयभागं प्रारम्भे ।। ७-८ ॥ अयोत्कृष्टां वैक्रियावगाहनामाहदेवनर अहियलक्खं, तिरियाणं नव य जोयणसयाई । दुगुणं तु नारयाणं, भणियं वेउब्वियसरीरं ॥९॥18 (अव०) लब्धिवैक्रियशरीरिणो जीवतोऽन्तर्मुहूर्तात् परतो न वैक्रियशरीरेऽवस्थानमस्ति । पुनरोदारिकशरीरस्य अवश्य प्रतिपत्तेरिति ॥ ९॥ (टीका) देवनरेति० असुरकुमारादिव्यन्तरज्योतिष्कसौधर्माद्यच्युतावसान्तदेवानां च उत्कृष्टतः सहजशरीरग्रहणोत्तरकालं | कार्यमाश्रित्य विविधा क्रियत इति उत्तरवैक्रिया च पुनर्देवानां उत्तरवैक्रियतनोर्योजनानां किश्चिदधिकं लक्षं । तथा नराणां वैक्रियशरीरं किञ्चिदधिकं योजनलक्षं भणितं कथितं । अवेयकानुनरेषु देवानामुत्तरवैक्रियतनुर्नास्ति, सामर्थे सति कार्याभावात्तदकरणमित्यर्थः । तिरियेति०, अत्र तुशब्दः पुनरर्थे तिरश्वां उत्कृष्टा वैक्रियतनुर्नवयोजनशतप्रमाणा भणिता । तु पुनः नैरयिकाणां | स्वस्वाभाविकदेहादुत्तरक्रियशरीरं द्विगुणं ज्ञेयं, यथाऽऽद्यायां रत्नप्रभायां धनुःपञ्चदशकं हस्तद्वयं द्वादशांगुलप्रमाणं । ततो द्वितीयायां धनुष(चूंषि) एकत्रिंशद्धस्तमेकं । तृतीयायां द्वापष्टिहस्तद्वयं । तुर्यायां धनुषः (षां) पञ्चविंशत्यधिकं शतं । पश्चम्यां पञ्चाशदधिकं शतद्वयं नैरयिकाणां देहमानमुच्चत्वेन स्यात् । षष्ठयां नारकाणां धनुःपञ्चशतानि शरीरं स्यात् । पुनः सप्तम्यां नैरयिकाणामुच्चत्वेन धनुःसहस्रमेकं उत्तरवैक्रियदेहमानं स्यादित्यर्थः। जघन्यतस्तु तदेव नारकाणां द्विविधोऽपि स्वाभाविक RECORECASIBHASABHAIBHARA ॥६॥ For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy