________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
छ
न. त०
अव०
॥१५॥
ters-IACI
दव्य इलि द्रव्यप्रमाण द्वारे चिंत्यमाने सिद्धानां जोवद्रव्याणि अनंतानि भवंति । इति द्रव्यप्रमाणे द्वार समाप्त ।।
क्षेत्रद्वारे चित्यमाने लोकाकाशस्य असंख्येयतमे भागे एकः सिद्धो वर्तते । सर्वे वा सिद्धा लोकाकाशस्य असंख्येयतमे भागे वर्तते । परं एकसिद्धच्याप्तक्षेत्रापेक्षयासर्वसिद्धव्याप्तक्षेत्रमधिकप्रमाणं । इति क्षेत्रद्वारं समाप्तम् ।
अथ स्पर्शनादि द्वारत्रयं कथ्यते । फुसणा अहिआ कालो, इग सिद्ध पडुच्च साइ ओणंतो। पडिवाया भावाओ, सिद्धाणं अंतरं नत्थि ॥३६॥
फुसणा इति क्षेत्रात स्पर्शना अधिका । यथा एकस्मिन् आकाशप्रदेशे स्थितस्य परमाणोः सप्त आकाशप्रदेशस्य स्पर्शना भवंति । एवं सिद्धानामपि क्षेत्रात् स्पर्शना अधिका भवति । एवं स्पर्शनाद्वारं व्याख्यातं । अथ कालद्वारं व्याख्यायते । एकं सिद्धं प्रतित्य आश्रित्य कालः सादिः अनंतश्च वर्तते । सर्व सिद्धानाश्रित्य कालः अनादि अनंतः । यत्र ये कंचन सिद्धाः यदा सिद्धा स्तदा तेषां आदिः तदनु प्रतिपाताभावात् अंतो न भवति । एवं कालद्वारं व्याख्यातं । अथ अंतरद्वारं कथयते । अप्रतिपातस्य अभावात् सिद्धानां अंतरं नास्ति । यतः अंतरं तदुच्यते यत् तं भावं प्राप्य पुनरन्यत्र गत्वा पुनरपि स स भारःप्राप्यते । एवं विधं अंतरं सिद्धानां नास्ति । प्रतिपाताभावात् । एवं अंतरद्वारं समाप्तम् ।
अथ भागादिद्वारद्वयं लिख्यते । सबजियाणमणते, भागे ते तेसि दंसणं नाणं । खइएभावे परिणामिए अ पुण होइ जीवनं ॥३७॥
COACHESECCARE
॥१५॥
For Private and Personal Use Only