________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
TEAM
AAAAAAR
सम्वजियाण इति सर्वजीवानां अनंततमे भागे वर्त्तते सर्वेऽपि द्वारसिद्धाः। एवं भागद्वारं समाप्त । अथ भावद्वारं लिख्यते । तेषु सिद्धेषु केवलज्ञानं केवलदर्शनं च क्षायिक भावे वर्तते । पारिणामिके भावे जीवितव्यं वर्तते ।
एवं भावद्वारं समाप्तं ।
अथ अल्पवहुत्वद्वारं लिख्यते न ७थोवा नपुंससिद्धा, थी नरसिद्धा कमेण संखगुणा। इअ मुक्ख तत्तमेअं.नव तत्ता लेसओ भणिओ॥३८॥
थोवा इति-मोक्षगमनभवे नपुंसकत्वं अनुभूय ये सिद्धाः ते स्तोकाः, जन्म नपुंसकनां चारित्रमपि न भवति कुतो मोक्ष6) गमनं । एते नपुंसका ये पश्चात् वर्द्धितादि विशेषेण कृतास्ते ज्ञेयाः । नपुंसकसिद्धेभ्यः स्त्रीवेदमनुभूय ये सिद्धास्ते संख्यातगुणाः ।
स्त्रीसिद्धेभ्योऽपि ये पुरुष वेदमनुभूय सिद्धास्ते संख्यातगुणाः । इति अल्पबहुत्वद्वारं समाप्तम् । एतावता ग्रंथन संतपयषरूपणयेत्यादि गाथा सकलापि व्याख्याता ज्ञेया । इति मोक्षतत्त्वमेतत् ज्ञातव्यम् । मोक्षतचभणनेन नवरात्वानि देशतो भणितानि ज्ञातव्यानि ।
अथ नवतत्त्वपरिज्ञान फलमाह Eg जीवाइनवपयत्थे, जो जाणइ तस्स होइ सम्मत्तं । भावेण सदहतो, आयाणमाणेवि सम्मत्तं ॥ ३९ ॥
जीवह-इति जीवादि नव पदार्थान् यो जानाति श्रद्धते च भवति सम्यक्त्वं । भावेन " तमेव सच्चं नीसंकं जं
CARRIE%ACHER
For Private and Personal Use Only