SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वन्दित्वा राज्ञा ग्रासग्रहणं चक्रे । अद्यापि तबिम्ब स्तम्भतीर्थ पूज्यते।'उज्जयन्त' इति प्रसिद्धं तत्तीर्थम् । हृद्यातोद्यानि ध्यानयनामो विमलगिरी वृषभध्वजं सोत्सवं वन्दित्वा यावदैवताद्रिं गतः। तावता तत्तीर्थ | दिगम्बरैरुद्धं श्वेताम्बरसंघः प्रवेष्टुं न लभते । आमेन तज्ज्ञातम् । ज्ञात्वोचे-"युद्धं कृत्वा निषेधृन्हत्वा श्रीनेमि नस्यामि।" तावत्तत्र दिगम्वरभक्ता एकादश राजानो मिलिताः । सर्वे युद्धकतानास्तदा बप्पभाष्टिना भणित आमः-"राजेन्द्र! धर्मकार्ये पापारम्भः कथं क्रियते ?। लीलयैव तीर्थमिदमात्मसात्करिष्ये। भवद्भिः स्थिरैः स्थेयम् ।” एवं भूपं प्रबोध्य बप्पभहिरुपदिगम्बरमुपतद्भक्तं भूपं च नरं प्रहित्यावभाणत्" इदं तीर्थ यस्याम्बिका दत्ते तस्य पक्षस्य सत्कमिति मन्यध्वे ।" तैरुक्तम्-"युक्तमेतत् ।” ततो बप्पभटिना सुराष्ट्रावास्तव्यानां श्वेताम्बरीयाणां दिगम्बरीयाणां च श्रावकाणां शतशः कन्यकाः पञ्चसप्तवार्षिक्यो मेलिताः1 मिलिताः सभ्याः। बप्पभहिना अम्बादेवीपार्धात्कथापितम्-" यदि सर्वाः श्वेताम्बरकन्यकाः उजितसेलसिहरे दिक्खानाणं निस्सीहिया जस्स । तं धम्मचक्कट्टि अरिठ्ठनमि नमसामि ॥१॥ इति गाथां पठिष्यन्ति तदा श्वेताम्बरीयं तीर्थ पक्षान्तरे तु दिगम्बरीयं तीर्थमिति ।” तत आनीता| मुग्धवालिकाः । सर्वाभिः श्वेताम्बरपक्षबालिकाभिःपठिता सा गाथा। अपरासु तु नैकयाऽपि । ततो जातं For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy