SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशति प्रवन्धः ॥४६॥ लावण्यामृतसाराणिसमा सा भोजभूः स्नेहला सा लक्ष्मीः स नवोद्गमस्तरुणिमा सा द्वारिका तलम् । ते गोविन्दशिवासमुद्रविजयप्रायाः प्रियाप्रेरकाः यो जोवेषु कृपानिधियंधित नोद्वाहं स नेमिः श्रिये ॥१॥ भूयोपि-मग्नैः कुटुम्बजम्बालेयैर्मिथ्याकार्यजर्जरैः। नोजयन्ते नतो नेमिस्ते चेजीवन्ति के मृताः ॥२॥ तथा रैवतकतीर्थमहिमा सूरिभिारव्याय पल्लवितः। यथा-भूमिमाहत्योत्थाय परिकरं बद्धवा सर-IN भसं भूपः प्रतिशुश्राव-"रैवतके नेमिमवन्दित्वा मया न भोक्तव्यमिति।" लोकैनिषिद्धः-"राजन् ! मा मा दूरे रैवतको गिरिः मृदवो भवादृशाः।" राजाऽऽह-"प्रतिज्ञातं मे न चलति । ततः सह सूरिणा आमः लक्षमेकं पृष्टवाहा वृषभाः करमसहस्र २० हस्तिशत ७ अश्वलक्षमेकं पदातिलक्षत्रयं श्राद्धकुटुम्बसहस्र २० सारसैन्यैात्रिंशदुपवासैः रैवतकायाचालीत् । स्तम्भनतीर्थ यावद्गतः। तत्र क्षुत्तापेन व्याकुलितोऽपि प्राणसन्देहं प्राप्तोऽपि नाहारमग्रहीत् । भीतो लोकः। खिन्नःमूरिः मन्त्रशक्त्या कूष्माण्डीदेवीं साक्षादानिनाय । तदने कथयामास-"तत्कुरु येन राजा जेमति जीवति च।” तद्वचनास्कूष्माण्डी बिम्बमेकं महच्छिरसा विभ्रती गगनेन आमसविधं गता उचे च-"वत्स! साऽहमम्बिका । तव सत्त्वेन तुष्टा। गगने आगच्छन्ती मां त्वं साक्षादद्राक्षी। मयेदं रैवतैकदेशभूनादवलोकनाशिखरान्नेमिनाथबिम्बमानीतम् । इदं वन्दख। अस्मिन्वन्दिते मूलनेमिर्वन्दित एव । कुरु पारणकम् ।” सूरिभिरपि तत्समर्थितम् । लोकेनापि स्थापितम् । तद्विम्ब ॥४६॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy