SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विंशति प्रबन्धः ॥४२॥ भस्त्रा काचन भूरिरन्ध्रविगलस्तत्तन्मलक्लेदिनी सा संस्कारशतैः क्षणाईमधुरांबायामुपैति युतिम् । अन्तस्तत्त्वरसोर्मिधौतमतयोऽप्येतां नु कान्ताधिया श्लिष्यन्ति स्तुवते नमन्ति च पुरः कस्यात्र पुस्कुर्महे ॥१॥ उत्थिता सभा । त्रिभिर्दिनैर्भूपेन पूर्वहिः सौधं कारितम्, मातङ्गीसहितोऽत्र वत्स्यामीति धिया । तदवगतं श्रीबप्पभविसूरिभिः । ध्यानप्रत्यक्षं हि तेषां जगवृत्तम् । ततो माऽसौ नरकमयासीदिति कृपया तैर्निष्पाद्यमानसौधपट्टे निशि खटिकया बोधदानि पद्यानि लिखितानि । यथा शैत्वं नाम गुणस्तवैव तदनुस्वाभाविकी स्वच्छता किं ब्रूमः शुचितां भजन्त्यशुचयस्त्वत्संगतोऽन्ये यतः । किंवाऽतः परमस्ति ते स्तुतिपदं त्वं जीवितं देहिनां त्वं चेन्नीचपथेन गच्छसि पयः कस्त्वां निरोद्धं क्षमः ॥१॥ सवृत्तसद्गुणमहार्हमहार्घकान्तकान्ताधनस्तनतटोचितचारुमूर्ते ।। आः पामरीकठिनकण्ठविलग्नभग्न हा हार ! हारितमहो भवता गुणित्वम् ॥२॥ जीवं जलबिन्दुसमं संपत्तीओ तरंगोलाओ। सुमिणयसमं च पिम्मं जं जाणसि तं करिनासि ॥३॥ लज्जिज्झइ जेण जणे मइलिज्जइ निअकुलकमो जेण । कंठहिए वि जीए तं न कुलीणेहिं कायव्वं ॥४॥ . प्रातरमूनि पद्यानि स्वयमामो ददर्श । वर्णान्कवित्वगतिं च उपलक्षयामास । अहो ! गुरूणां मयि कृपा ॥४२॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy