________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गुणविशेषविदा ससत्कारं वन्देमुक्तः । क्षमितश्च । विद्वान् सर्वत्र पूज्यते । ततो वाक्पतिर्थप्पभडिं समीपं गतः । द्वयोस्तयोमैत्री पूर्वमप्यासीत् । तदानीं विशेषतोऽवृधत् । तेन वाक्पतिना महामहविजयाख्यं प्राकृतमहाकाव्यं बद्धम् । आमाय दर्शितम् । आमो हेमरककलक्ष्यमस्मै व्यशिश्रणत् । कियती पञ्च सहस्री कियती लक्ष्या च कोटिरपि । औदार्यानतमनसा रत्नवती वसुमती कियती ॥१॥
अपरेधुः प्रभुः श्रीआमेन पृष्टः-" भगवन् यूयं तावत्तपसा विद्यया च लोके लब्धपरमरेखाः। किमन्यो कोऽपि क्याप्यास्त यो भवत्तुलालेशमवाप्नोति ।" पप्पभरिभाणीत् - अवनिपते ! मम गुरुवान्धवौ गोविन्दाचार्य-नन्नसूरी सर्वगुणैर्मदधिको गुर्जरधरायां मोढेरकपुरे स्तः।" गुणोत्कण्ठयाऽमितसैन्य आमस्तत्र गतः तदा नमसूरिाख्यानेऽवसरायातान् वात्स्यायनोक्तान कामाङ्गभावान्पल्लवयन्नासीत् । राज्ञा श्रुतंतत्सधम् । अरुचिरुत्पन्ना | अहो ! वयं कामिनोऽपि नैतान भावान विद्मः। अयं तु वेत्ति सम्यक् । तस्मादवश्यं नित्यं योषित्सङ्गी किमस्य प्रणामेन ? इत्यकृतनतिरेवोत्थायाशु गोपगिरिमागात् । चिरादृष्टः क्षमाप इति रणरणकाक्रान्तस्यान्ताः प्रभवो वन्दापयितुमैयरुः । राजा निरादरः न वन्दते तथा । एवं दिनानि कतिपयानि गतानि । एकदा गुरुभिः प्रपच्छे-"राजन् ! यथा पुरा भक्तोऽभूस्तथेदानी भक्तो नासि । किमस्माकं दोषः कोऽपि?।" राजा माह-"मरिबर ! भवादृशा अपि कृपात्रश्लाघां कुर्वते।" सरिरूचे-कथम् । आम:
For Private And Personal