SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir समादिशन्ति ?। आदिष्टं कुर्वे ध्रुवम्।" शिष्योन्यवेदयत्-“राजन् ! गुरवः आदिशन्ति-प्रातर्धर्मामयोः सदः स्थयोः सतोस्त्वया वाच्यं यथा-वदनशौचं विना भारती न प्रसीदति । तस्माद्वादिप्रतिवादिसभ्यसभेशाः सर्वे शौचं कुर्वन्तु। एतावति कृते भवता नः सर्वः स्नेहः कृत एव।" वापतिमा तदङ्गीकृतम्। शिष्येणोपगुरू गत्वा तत्तत्प्रतिज्ञातं कथितम् । तुष्टाः गुरवः । प्रत्यूषे उदयति भगवति गभस्तिमालिनि लाक्षालिप्त इव प्राचीमुखे राजानौ समायामागाताम् । वाक्पतिना बदनशौचं सर्वे कारिताः, बौद्धवादीन्द्रोऽपि । तस्य वदनकमलाद्विगलिता गुटिका पतग्रहे। बप्पभहिशिष्यैः पतद्ग्रहो जनैदूरे कारापितः । गुटिका सूरीन्द्रसाजाता । बौद्धो गुटिकाहीनः सूरिणा पार्थेन कर्ण इव दिव्यशक्तिमुक्तो निःशंकं वाक्पृषक्तैर्हतः । निरुतरीकृतः राहुग्रस्तश्चन्द्र इव हिमानीविलुप्तस्तरुखण्ड इव निस्तेजतां भेजे। तदा श्रीषप्पभनिर्विवादं वादिकुञ्जरकेसरीति बिरुदं खैः परैश्च दत्तम् । धर्मेण सप्ताङ्गं राज्यं आमाय दत्तम् । लाहीदम् । धर्माद्धि राज्यं लभ्यते । काऽत्र चर्चा ? । आमेन गृहीतम् । तदा सूरिणा आमः प्रोक्तः-"राजन् ! पुनः राज्यं धर्माय देहि। महादानमिदम् । शोभते च ते । राजस्थापनाचार्याश्च यूयम् । श्रीरामेण वनस्थेनापि सुप्रीषविभीषणी राजीकृतौ । त्वमप्येवं युगीननृपेषु तुल्यः।” एतद्वचनसमकालमेव आमेन गाम्भीर्योदार्थधाम्ना धर्माय तद्राज्यं प्रत्यर्प्य स धर्मः परिधापितः । खे मत्ताः करिणः शतं, सहस्रं तुङ्गास्तुरङ्गाः, सहसं सवरूथा रथाः, शतं For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy