________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रवन्ध:
चतुर्विंशति ॥३९॥
निग्रहीष्यामि। मा म यो भ्रान्तिभूयात्।" रात्री सूरीश्वरेण मन्त्रशक्त्या मण्डले हारार्द्धहारमणिकुण्डलमण्डिताङ्गी दिव्याङ्गरागवसना दिव्यकुसुमपरिमलवासितभुवनोदरा भगवती भारती साक्षादानीता। चतुर्दशभिः काव्यैः सद्यस्कैर्दिन्यैः स्तुता । देव्योक्तम्-"वत्स! केन कारणेन स्मृता।"सूरिवीरेण भाणितम्- “षण्मासा वादे लग्नाः । तथा कुरु यथा वादे निरुत्तरीभवति सः।" देव्या गदितम्-“घत्स ! अहमनेन प्राक् सप्त भवानाराधिता । मयाऽत्र भवेऽस्मै अक्षयवचना गुटिका दत्ताऽस्ति । तत्प्रभावाचक्रिनिधिधनमिव नास्य वचो हीयते ।” सूरिणोक्तम्-" त्वं देवि ! किं जैनशासनविरोधिनी ? येन मे जयश्रियं न दत्से ।" भारत्यूचे-"वत्स! जयोपायं ब्रुवे स्वया वादारम्भ प्रातः सर्वे वदनशौचं काराप्याः पार्षद्याः गण्डुषं कुर्वतस्तस्य बदनाद गुटिका ममेच्छया पतिष्यति तदा त्वया जेष्यते । एकं तु याचे-मत्स्तुतेश्चतुर्दशकाव्यं कस्याप्यग्रे न प्रकाश्यम् । तत्पठने हि मया ध्रुवं प्रत्यक्षया भाव्यम् । कियतां प्रत्यक्षा भवामि । क्लेशेनालम् ।"एवमुक्त्वा देवी विद्युज्झात्कारलीलयाऽन्तर्दधे । सूरिभिर्निशि परमाप्तशिष्य एको वाक्पतिराजसमीपं प्रहित्याख्यापित यथा-सूरयो वदन्ति-"राजन् ! त्वं विद्यानिधिरस्माकं लक्षणावतीपुरीपरिचितचरः । तदाऽवादीः-भगवन् ! निरीहा भवन्तः कां भवद्भ्यो भक्ति दर्शयामि।" तदा वयमवोचाम-अवसरे कामपि भक्तिं कारयिष्यामः। भवद्भिर्भणितम्-तथास्तु ।" इदानीं सोऽवसरोऽत्र समायातः। घापतिना शिष्यः पृष्टः-" सूरयः किं मे
३९॥
For Private And Personal