________________
Shri Mahavir Jain Aradhana Kendra
चतुर्विंशति
॥ ३६ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वदति - "आमो राजा खयमागतस्तव दृष्टौ । " राजाऽऽह -" कथं ज्ञायते ? । " सूरिः- “यदा भवद्भिः पृष्टं भवतां स्वामी कीदृश: ? विशिष्टैस्तदा भणितम् - स्थगिकाधररूपः, तथा बीजउरा शब्दोऽपि विमृश्यताम् । दोरा| शब्दोऽपि यो मयोक्तोऽभूत् । तस्मात्प्रतिज्ञा पूर्णा मे ।" अत्रान्तरे केनापि राजद्वाराद् आमकङ्कणं नृपधर्महस्ते दत्तं आमनामाङ्कितम् । द्वितीयं वेश्यया दत्तम् । तद् दृष्ट्वा नष्टसर्वस्वस्तद्वन इव शुशोच । “धिग्माम् । यन्मया शत्रुः स्वगृहमायातो नार्चितः न च साधितः । " धर्मेण मुत्कलिताः सूरयः पुरः कापि स्थितेनामेन सह जग्मुः । मार्गे गच्छता आमेन पुलीन्द्र एको जलाशयमध्ये जलं छगलवन्मुखेन पिबन्दृष्टः । आमराजेन सूरीणामग्रे पत्योक्तम्
पसु जेम पुलिंद उ प पियह पंथिउ कवणिण कारणिण ।
सूरिभिरभाणि
करवे विकरंबिय कज्झलिण मुद्वह अंसु निवारणिण ॥ १ ॥
राज्ञा प्रत्ययार्थं स समाकार्य पृष्टः । तेनोक्तम्, सत्यं सूरिवच: । हस्तौ दर्शितौ । राजा तेन वाक्संवादेन प्रीतः । ' अज्जबि सा परितप्पड़' इत्यादि तदुक्तं सर्वं सारस्वतविलसितमिति निरचैषीत् । शिघ्रशिघ्रं गोपालगिरिं गतः । पताकातोरणमञ्चप्रतिमञ्चादिमहास्तत्रासुः । दिवसाः कत्यप्यतिक्रान्ताः । ततः श्रीसिद्ध
For Private And Personal
प्रबन्धः
९
॥ ३६ ॥