________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मातुलित करे धारयित्वा आम आनीतोऽस्ति । सरिभिः पृष्टभु-भो ! स्थगीधर ! तवकरे किमेतत् ।।
मातुलिङ्ग करे धारयित्वा आम आनीतोऽस्ति । सूरिभिः पृष्टम्-" भोः ! स्थगीधर ! तबकरे किमेतत् ?।" स्थगीधरीभूतेन श्रीआमेनोक्तम्-" बीजउरा” इति । क्षणार्द्धन वार्तामध्ये सूरिभिः सूक्तमवतारितम्- |
तत्तीसीयलीमेलावाकेहा धणिउतावली पिउमंदसणेहा ।
विरहि जो मणु सुमरइ तसु कवणनिहोरा कन्निपवित्तडी जणु जाणइ दोरा ॥१॥ इति । गुरुणा कथितम्-" आम आवउ आम आवउ" धर्मेण राज्ञा तुअरिछोडं दृष्ट्वा पृष्टम्-"अहो! स्थगीधर ! किमिदम् ?" तेनोक्तम्-" तू अरि" तवारीत्यर्थः । इत्यादि गोष्ठ्यां वर्तमानायां शनैः शनैः श्रीआमराजश्चिद्रपमेलापकान्निमृत्य पुरावहिः स्थाने स्थान स्थापितैर्वाहनैः किथतीमपि भूमिमत्यकामत् । तावता सुरीश्वरो विलम्बाय प्रहरद्वयं कामपि कथामचिकथत् । रसावतारः स कोऽपि जातो यो रम्भातिलोत्तमानक्षणीयकेऽपि दुर्लभः । आमो राजा मूल्यं कङ्कणं ग्रहणके मुक्त्वा वेश्यागृहे उषित आसीत् । सा तु लक्षणावंतीपतेर्वारस्त्रीः । एकं कङ्कणमामोराजद्वारे मुश्चन्नगात् । अपराह्ने राज्ञः पाद बप्पभटिसूरिभिर्मुत्कला|पितम्-“देव ! गोपगिरावामपार्श्व यामोऽनुज्ञां दीयताम् ।" धर्मेण भणितम्-“भवतामपि वाणी विघटते? भवद्भिर्भणितमभूत् ? यदा तव दृष्टौ आमः समेत्यास्मानाह्वयति तदा यामो नार्वाक् । तत्कि विस्मृतम् ? || जिंढे कि वो द्वे स्तः।” आचार्या जगदु:-"श्रीधर्मदेव ! मम प्रतिज्ञा पूर्णा ।" राजाऽऽह-"कथम् ?" सरि
For Private And Personal