SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ॥ प्रबन्य चतुर्विशति ॥३४॥ तत्पुनर्णतकाराच्छुत्वा राज्ञा हष्टनात्कण्ठितन सूरेराहानाय वाग्मिनः सचिवाः प्रस्थापिताः। उपालम्भलासहिता विज्ञप्तिा ददे । प्राप्तास्ते तत्र । दृष्टास्तैस्तत्र सूरयः । उपलक्ष्य बन्दिताः। राजविज्ञप्तिर्दत्ता। तत्र लिखितं माचित गुरुभिः। नगन गाङ्गेयं सुयुवतिकपोलस्थलगतं न वा शुक्ति मुक्तामणिरुरसिजस्पर्शरसिकः । नकोटीराला स्मरतिष सवित्री मणिचयस्ततो मन्ये विश्वं खसुखनिरतं स्नेहविरतम् ॥१॥ छायाकारणिसिरधरिय पचवि भूमि प्रति । पत्तहं पउपत्तत्तणउं तहअर काई करंति ॥९॥ संधिवा अप्यूचुः-" स्वामिन् ! आमराजो निर्व्याजप्रीतिर्विज्ञपयते-शीघमागम्याऽयं देशो वसन्तावत| सितोचानसीला लम्भनीयः । भवद्वाग्रसलुन्धानामस्माकमितरकविवाग न रोचते। कथासु ये लन्धरसाः कवीना ते नानुरज्यन्ति कथान्तरेषु । . न गन्धिपर्णप्रणयाश्चरन्ति कस्तूरिकागन्धमृगास्तृणेषु ॥ १॥" संदाकण्ये लिख दरवा सूरिभिः सचिवाः प्रोचिरे-"श्रीआमो गीपतिसमप्रज्ञ एवं भाषणीयः'अम्माभियदि का कार्य तदा धर्मस्य भूपतेः । सभायां नमागम्य स्वयमापुच्छ्यतां द्रतम् ॥१॥ - ॥३४॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy