________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
Sy
इति । स हि भगवान् षड्विकृतित्यागी सिद्धसारखतो गगनगमनशक्त्या विविधतीर्थवन्दनशक्तियुक्तस्तस्य कियदेतत् । स चूतकारस्तत्पादद्वयं गोपगिरौ श्री आमाग्रे निवेदितवान् । राजा दध्वान-"अहो!। सुघटितत्वमर्थस्य ।" तं पप्रच्छ-"केन क्वेयं पूरिता समस्या।" द्यूतकृदाह-"लक्षणावत्यां बप्पमटिमरिणा इति ।” तस्योचितं दानं चक्रे । अन्यदा राजा नगर्या बहिर्ययौ। न्यग्रोधद्रमाधः पान्थं मृतं ददर्श। शाखायां| लम्बमानं करपत्रकमकं विपुषां व्यूहं सवन्तं गाथाद्धं च विशिष्टग्राणि लिखितं कठिन्याऽपश्यत् ।
तइया मह निग्गमणे पियाइ घोरं सुएहिं जं रुण्णं । तदपि समस्यापाद्वयं राज्ञा कविभ्यः कथितम् । न केनापि सुष्टु पूरितम् । राजा चिन्तयति स्म
वेश्यानामिव विद्यानां मुखं कैः कैनै चुम्वितम् । हृदयग्राहिणस्तेषां द्वित्रा सन्ति न सन्ति वा ॥१॥ ___ हृदयग्राही स एव मम मित्रं सूरिवरः। स एव दौरोदरिको नृपेणोपसूरि प्रैषि । सूरिणाऽक्षिनिमेषमात्रेण पूरिता समस्या
करवत्तयबिंदुअनिवडणेण तं मझ संभरिय ॥१॥
For Private And Personal