SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra चतुर्विंशति ॥ ३३ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अदृष्टे दर्शनोत्कण्ठा दृष्टे विरहभिरुता । दृष्टेनाप्यदृष्टेन भवता नाप्यते सुखम् ॥ १ ॥ निर्बन्धे सूरिराह - आमश्चेत्स्वयमायास्यति तदा वयं यास्यामो नान्यथा इति प्रतिज्ञाय स्थापिताः पुण्यलाभं कुर्वन्ति । इतश्च यदा बप्पभट्टिः कृतविहारः प्रातः श्रीआमपार्श्व नायातस्तदा तेन सर्वत्रावलोकितो न लब्धः । जातो विलक्षः । ' यामः स्वस्ति तवास्तु ' इत्यादि काव्यानि दृष्टानि । अक्षराण्युपलक्षितानि । ध्रुवं समां मुक्त्वा क्वापि गत एवेति निर्णितम् । अन्यदा बहिर्गतेन राज्ञा भुजङ्गमो दृष्टः । तं मुखे धृत्वा वाससाऽऽच्छाद्य सौधं गतः । कविवृन्दाय समस्यामर्पितवान् शस्त्रं शास्त्रं कृषिर्विद्या अन्यो यो येन जीवति । इति । पूरिता सर्वैरपि । न तु नृपश्चमञ्चकार हृदयाभिप्रायाकथनात् । तदा बप्पभहिं वाढं स्मृतवान् । "सा हृदयसंवादिनी गीस्तत्रैव" अथ पटहमवीवदत् । तत्रेदमजूघुषत् - "यो मम हृद्गतां समस्यां पूरयति | तस्मै हेमटंककलक्षं ददामि । " तदा गोपगिरीयो द्यूतकारः कश्चिद् गौडदेशं गतः । स बप्पभट्टिसूरीणामग्रे तत्समस्यापदद्वयं कथितवान् । सूरिणा पश्चार्द्ध पेठे सुगृहीतं च कर्तत्र्यं कृष्णसर्पमुखं यथा ॥ १ ॥ For Private And Personal प्रबन्धः ॥ ३३ ॥
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy