SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra चतुर्विंशति ॥ ३२ ॥ ॐॐ www.kobatirth.org समस्येयम् । प्रभुः स्माह मर्दयमानमतङ्गजदर्पं विनयशरीरविनाशनसर्पम् । क्षीणो दर्पाद्दशवदनोऽपि यस्य न तुल्यो भुवने कोऽपि ॥ १ ॥ इदं श्रुत्वा राज्ञा ट्रीणेन सदा भूयो मूलसिंहासनमनुज्ञातम् । अपराधः क्षमितः । एकदा सपादकोटी हेम्नां दत्ता गुरुभ्यः । तैर्निरीहैः सा जीर्णोद्धारे ऋद्धियुक्तश्रावकपार्श्वाद् व्ययिता । अन्यदा शुद्धान्तं प्रम्लानवदनां वल्लभां दृष्ट्वा प्रभोः पुरो गाथार्द्धं राजाऽऽह अज्जवि सा परितप्प कमलमुही अत्तणो पमाएण । Acharya Shri Kailashsagarsuri Gyanmandir पढम विबुद्वेण तए जीसे पच्छाइयं अंगम् ॥ १ ॥ राजा आत्मसंवादाच्चमत्कृतः । अन्यदा प्रियां पदे पदे मन्दं मन्दं सञ्चरन्तीं दृष्ट्वा गाथार्द्ध राजा जगाद याला चंक्रम्मंती पए पए कीस कुणइ मुहभंगम् । सूरिराह नूर्ण रमणपएसे मेहलया छिवद्द नहपंतिं ॥ १ ॥ For Private And Personal प्रबन्धः ॥ ३२
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy