________________
Shri Mahavir Jain Aradhana Kendra
चतुर्विंशति
॥ ३२ ॥
ॐॐ
www.kobatirth.org
समस्येयम् ।
प्रभुः स्माह
मर्दयमानमतङ्गजदर्पं विनयशरीरविनाशनसर्पम् । क्षीणो दर्पाद्दशवदनोऽपि यस्य न तुल्यो भुवने कोऽपि ॥ १ ॥ इदं श्रुत्वा राज्ञा ट्रीणेन सदा भूयो मूलसिंहासनमनुज्ञातम् । अपराधः क्षमितः । एकदा सपादकोटी हेम्नां दत्ता गुरुभ्यः । तैर्निरीहैः सा जीर्णोद्धारे ऋद्धियुक्तश्रावकपार्श्वाद् व्ययिता । अन्यदा शुद्धान्तं प्रम्लानवदनां वल्लभां दृष्ट्वा प्रभोः पुरो गाथार्द्धं राजाऽऽह
अज्जवि सा परितप्प कमलमुही अत्तणो पमाएण ।
Acharya Shri Kailashsagarsuri Gyanmandir
पढम विबुद्वेण तए जीसे पच्छाइयं अंगम् ॥ १ ॥
राजा आत्मसंवादाच्चमत्कृतः । अन्यदा प्रियां पदे पदे मन्दं मन्दं सञ्चरन्तीं दृष्ट्वा गाथार्द्ध राजा जगाद
याला चंक्रम्मंती पए पए कीस कुणइ मुहभंगम् ।
सूरिराह
नूर्ण रमणपएसे मेहलया छिवद्द नहपंतिं ॥ १ ॥
For Private And Personal
प्रबन्धः
॥ ३२