SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्ध चतुर्विशति ॥३१॥ गोपालगिरिं प्राप । राजा सबलवाहनः संमुखमगात् । प्रवेशमहमकार्षीत् । सौधमानैषीत् । अवोचत च- " भगवन् ! अर्द्धराज्यं गृहाण ।" तेनोक्तम्-अस्माकं निर्ग्रन्थानां सावद्येन राज्येन किं कार्यन् ? यतः अनेकयोनिसम्पाताऽनन्तबाधा विधायिनी । अभिमानफलैवेयं राज्यश्रीः सापि नश्वरी ॥१॥ ततो राज्ञाऽसौ तुङ्गधवलगृहे स्थापितः । प्रातः सभामागताय बप्पभट्टये नृपेण सिंहासनं मण्डापितम् ।। तेन गदितम्-"ऊर्वीपते! आचार्यपदं विना सिंहासनं न युक्तम् । गुर्वाशतना भवेत्। ततो राज्ञा बप्पभहिः प्रधानसचिवैः सह गुर्वन्तिके प्रहितः। विज्ञप्तिका दत्ता-“यदि मम प्राणैः कार्य तदा प्रसद्य सद्योऽयं महर्षिः सूरिपदे स्थाप्यः । 'योग्यं सुतं च शिष्यं च नयन्ति गुरवः श्रियम् ।' स्थापितमात्रश्चात्र शिघ्रं प्रेषणीयः ।। अन्यथाऽहं न भवामि । मा विलम्ब्यतामिति ।" अखण्डप्रयाणकैर्मोढेरकं प्राप्तो बप्पभट्टिः। सचिवैः सूरयो विज्ञप्ताः-" प्रभो ! राजविज्ञप्त्यर्थोऽनुसार्यः । उचितज्ञा हि भवादृशाः।" अथ श्रीसिद्धसेनाचार्यबप्पभहिः सूरिपदे स्थापितः। तदङ्गे श्रीः साक्षादिव संक्रामन्ती दृष्टा । रहश्च शिक्षा दत्ता-" वत्स ! तव राजसत्कारो भृशं भावी । ततश्च लक्ष्मीः प्रवर्त्यति । तत इन्द्रियजयो दुष्करः। त्वं महाब्रह्मचारी भवः। For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy