________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
स्वयमरीन हन्ति मामपि प्रन्तं निवारयति । अपमानेन मातापितरावनापृच्छयात्र समागतः । सूरिणा चिन्तितम् - " अहो ! दिव्यं रत्नम् । न मानवमात्रोऽयम् । तेजसां हि न वयः समीक्षयते ।" इति विमृश्य बाल आलेपे - " वत्सक! अस्माकं पार्श्वे तिष्ठ निजगृहाधिकसुखेन ।" बालेनोक्तम्- "महान्प्रसादः।” स्वस्थानमानीतः । सङ्घो हष्टस्तद्रूपविलोकनेन । दृष्टयस्तृप्तिं न तन्वते । पाठयित्वा विलोकितः । एकाहून श्लोकसहस्रमध्यगीष्ट। गुरवस्तुष्टुवुः । रत्नानि पुण्यप्रचयप्राप्यानि । धन्या वयम् । तेन वालेनाप्यल्पदिनैर्लक्षणतर्कसाहित्यादीनि भूयांसि शास्त्राणि पर्यशीलिषत । ततो गुरवो डुंबाउधीग्रामं जग्मुः । बालस्य पितरौ वन्दितुमागतौ । गुरु| भिरालापितौ- " पुत्रा भवन्ति भूयांसोऽपि । किं तैः संसारावकरकृमिभिः ? । अयं तु युवयोः पुत्रो व्रतमीहते । | दीयतां नः । गृह्यतां धर्मः । नष्टं मृतं सहन्ते हि पितरो निजतनयम् । श्लाध्योऽयं भवं निस्तितीर्षुः । ” पितृभ्यामुक्तम्- "भगवन् । अयमेक एव नः कुलतन्तुः । कथं दातुं शक्यते । ” तावता सविधस्थेन सुरपालन गदितम् - "चारित्रं गृहणाम्येव । "
यतः - सा बुद्धिर्विलयं प्रयातु कुलिशं तत्र श्रुते पात्यताम्
वल्गन्तः प्रविशन्तु ते हुतभुजि ज्वालाकराले गुणाः ।
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal